पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुंचनकौशप्रश्नः। भटैeqयावन्ति ज्याखण्डकानि कल्पितनि तेषां संख्या -‘चतुर्गुणा तत्संख्यंत्रित गोलस्य परिधिः कल्पनीयः । जीवग्राणां परिधिप्रान्तसक्तंस्वेन जीवधान्तिरस्थपरिधि- भागस्य मापकत्वसिद्धः । वैशचतुर्थाशे तन्मापकेन ज्योमितसेरख्याघगमासैर्गुणवृत्ते बहुगुणज्यािभितपरािधर्युक्तः । विनैतदाश्रयं पृष्ठफलोत्पादनस्याशक्यत्वात् ‘तन्नोळे मपंकान्सेरेण पॅरिधिभामान्तरसंभवात् कर्म्य इत्युक्तम् । ततोऽनन्तरम् । सीवें । पूर्व यद्दत् ।आमलके मुखबुध्नगरेखांभिः, सुखभग्रभागचिह्नम् । बुध्यं वृक्षसञ्चिकम् । तयोरवधित्वेनवियमाना रेखास्ताभिः स्थिताः अभितः स्त्रतः सिद्धा वप्रकः संण्डनि "दृश्यन्ते । तदङ्क्तपरिधेभ्श्वसुर्गुणज्यमित्यात्मकस्य मितान् । तत्प्रमाणांनीस्यर्थः । "ऊध्र्वाधझतरेखाभिगमेल एप्रदेश के ऊध्र्वभागः कल्प्यस्तस्मात्पारध्यर्धान्तरेणाधोभागः यस्तदवधित्वेन परिध्यर्धप्रमाणकृतपाधमितरेखाभिः समान्तराभिर्वप्रान् प्रकल्पयेत् । तत्र गोलपृष्ठफलावगमनार्थमेकवप्रके खण्डैर्दिगुणमिति तुल्यखण्डकल्पनैः क्षेत्रफलम् । एवं प्रतिखण्डं पाट्छुतन्क्षेत्रव्यवहारोक्तरीत्या यानि क्षेत्रफलानि तेषामैक्यैः सर्व जीवानां योगखिज्यार्धहीनस्त्रिज्यार्धभक्तमिति परिणतं यत्नसाध्यते सूक्ष्मत्वेन साध्यते तदेकस्मिन्वने गोलल्याससमं चतुर्गुणज्यामितितुल्यपरिधेः खगतव्यासतुल्यं फलं क्षेत्रफलं स्यात् । अयं भावः । परिधितुल्यबप्राइकितगोले कल्पितोर्वाञ्चःप्रवे- शभ्यां पूर्वावगतपरिधिमानमापकान्तरेणैकादिजीवामित्यन्तसंरख्यगुणितेन प्रत्येकं वर्त याकाराणि वृत्तानि यथेतरमुपचितानि । गोले नेिरेकद्विगुणंज्यामिंतितुल्यानि । गोलार्ध उभयतो ज्यामितिमितानि । तेषु क्रमेण प्रथमांदिजीवा व्यासांधे गौंलान्तः- 'स्थितंच्याससूत्रफलवृत्ते वप्राकारे ततलयाकारवृत्तेषु प्रथमार्गादिजीवाघ्राणां क्रमेण सत्तेषां अ तज्जीवामूलमध्यकेन्द्रत्धद् वप्रर्षे ‘तद्धृत्तैकदेशखण्ठेज्येभितिक्षेत्राणि । तत्र प्रथमक्षेत्रे त्रिभुजमन्यानि विधमचतुर्भूजानि । तेषां भुजौ वप्रान्ते गोल पॅरिथिर्धेत एक्संख्याति(मि ते वलयद्युत्तानां मषकान्तरत्वात् । लम्बश्चैकसंस्थंमिताः । डेलद्युक्ते । प्रथमक्षेत्रे भुजभ्योषयान्मुखाभावः । भूमिस्तु प्रथमवलयाकारंधृतन्तर्ग तंपरिध्यैकदेशो वप्रस्थाद्वितीयबलयाकारवृक्षस्य प्रान्तःस्थितदेशों भूमिः । पूर्वक्षेत्र 'मेिर्मुखम् । एवमुत्तरोत्तरम् । 'बप्रश्नार्षे प्रलयकारकृत्रपरिध्यैकंदेश vसंयमितः । सऍसस्य त्रिज्याध्यासाधृषन्नत्वात् । अतस्त्रिज्याध्यासन्धं ‘एकंपमिता भूमिस्तदा '*स्वज्यव्यसार्थधुरै केति भूमेिरेकमापकान्न्यूनैव । तथा च “त्रिज्याभक्तः प्रथ- मांदिज्याः *क्षेत्रेषु भूमयः सिद्धाः। अथ लम्बगुणं भूम्यधं स्पष्टं त्रिभुजे फलं भवती शृथा प्रथमखण्डक्षेत्रे प्रथमज्या त्रिज्याभतं क्षेत्रफलम् । द्वितीयक्षेत्रे लग्न >