पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रश्नः । म० टी०-लम्बमुख्योः कोटिभुजत्वत्तघातः क्षेत्रफलं तत्र योज्यम् । परं तु संपूर्णभूमिज्ञा- नेऽपि भूमिखण्डयोगाज्ञानाज्जात्ययस्रद्वयक्षेत्रफलसिद्विरतो मुखोनभूमेस्तन्मितत्वान्मुखो नभूमिर्लम्बगुणा तदर्थं जात्ययनद्वयक्षेत्रफलम् । अत्र खण्डद्वयेन भूमिगुणमुख गुणलम्बधंनिमिदं लम्बमुखघातयुतं तेन मुखगुणलम्बर्धयुतं भूमिगुणलम्बार्थसिद्धल- स्वार्थमत्रापि गुणितयोर्योगेऽयोगे वा गुणिते समानत्वष्टाघवाच्च मुखभूम्यैय्यार्थ लम्बगुणक्षेत्रफलं युक्तमित्यलं प्रसङ्गागतविचारेण । तथा च सर्वज्यैस्ये त्रिभज्या र्षहीने चतुर्गुणज्यामितितुल्यपरिध्यवगत सूक्ष्मव्यासगुणितत्रिज्यार्ध भवतं । यथा प्रकृते - ज्योत्पचिविंध्यवगत सूक्ष्मावयवचतुर्विंशतिजीवानां योग जीवावयवयुताष्टाश द्वयवयुतश्चन्द्रतेवाब्धिशरमितः ५४२५१ ॥ ३८ । २४ । त्रिज्या३४३८ ध- १७१९ नः ५२५३२ । ३८ । २४ । अयं च चक्रकलातुल्यपरिधौ द्विगुण घूकृत्रिज्या ६८७९ व्यासस्तदा( वप्र )चतुर्गुणज्यामितितुल्यषण्णवतिपरिधौ क इत्यनु- पातावगतसूक्ष्मसावयवव्यासः ३० ३३२ ३६ त्रिज्यार्धघाततुल्यः पठितव प्र ]चतुर्विंशतिजीवानां योगः सुस्थमवेदशरमितः ५४२३३ त्रिज्याधनः १२५१४ । अयं स्थूलव्यासः ३० ॥ ३२ । ४४ । त्रिज्यार्धघातसमप्रायः कथ- मेतदिति चेच्छूण । यद्यप्यत्र बहव्यों ज्यास्तत्र सर्वज्यैक्ये त्रिभज्यार्धहीने यासत्रिगुणितव्रिज्यार्धस्वरूपं न दृश्यते युक्तिभिस्तथाऽपि ज्यात्र[ य ]प्रकल्पने सर्वर ज्यैक्ये त्रिज्यार्धहीने तयासगुणितत्रिज्यार्धस्वरूपस्य युक्तिभिरुपपमस्वादन्यत्रापि तत्क स्पनस्यानुकूलतर्कसहक्कृतानुमानसिद्धत्वात् । तथा हि । त्रिंशदंशान यात्रिज्यार्धम् । एतद्गनत्रिज्यावर्गान्मूलम् । त्रयोदशगुणितत्रिज्यापञ्चदशांशसप्तषष्टयंशान ज्या । त्रिज्या नघणैशन ज्या । आसां योगे त्रिज्यार्धहीने द्वितीयतृतीयज्ययोयोगो भवतेि । तत्र द्वितीयज्यायास्त्रयोदशगुणितत्रिज्यातस्पर्धाक्शांशरूपत्वात्रिज्यासमच्छेदविधिना सां जात्येन द्वितीयज्यायां योज्या । तत्स्वरूपं वष्टाविंशतिगुणितात्रिज्यापCञ्चदशांशरूषम- तत्रिज्यार्धे षट्पञ्चाशद्गुणतं पञ्चदशभक्तम् । तत्स्वरूपं सिद्धम् । अत्रैव तनुण ५६ हरौ १५ चतुर्नज्यामितिरूपद्वादशपाईधेड्रविशतिघ्ने विहतेऽथ शैलैरित्यस्य व्यस्त विधिना सिग्द् व्यासस्य चतुरशीतिभाज्यद्वाविंशतिहरात्मकस्य साधैकापवर्तनेन हर स्थानेदं( धं )भ्यधिकाषयबस्थोर्बाइक एकाधिकग्रहणेन च भाज्य५६हरामक १५ यासे पर्यवसनाविति । अतत्रिज्यार्धहीनात्सर्वज्यैक्यास्त्रिज्यार्धहरेण फलं व्यास एकघप्रफलरूप इति । अतो ध्यासमितघप्रफलसेिन्द्रगेंले परिधितुल्यवप्राणां सस्थावेकचरों १२