पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौलाध्याये म७८०-ज्यासमितं फलं तदा परिधिमितवप्रेषु किमित्यनुपातेन परिघिच्यासघातौ गलैं पृष्ठफलं स्फुटमविरुद्धसिद्धम् । एतेनैव च वृत्रुक्षेत्रफलस्य युक्तिसिद्धत्वेनोक्तपृष्ठफल- सिद्ध्यर्थं वृत्तफलं चतुर्गुणितं पट्यां निःशङ्कमुक्तमिति ध्येयम् ॥ ६१॥ इदानीं भूमेः प्रख्यभेदैौ प्रलयांथाऽऽह वृद्धिर्वरानि भुवः समन्तात्स्यायोजनं भूभवभूतपूर्वैः । बाले लये योजनमात्रवृद्धेर्नाशो भुवः प्राकृतिकेऽखिलाथाः॥ ६२ ॥ दिने दिने यन्म्रियते हि भूतैर्दैनंदिनं तं प्रलयं वदन्ति । आलं लयं ब्रह्मदिनान्तकाले भूतानि यद्वलतनं विशन्ति ॥ ६३ ॥ बलात्यये यत्प्रकृतिं प्रयान्ति सर्वाण्यतः प्राकृतिकं कृतीन्द्राः। लीनान्यतः कर्मपुटान्तरवास्पृथक क्रियन्ते प्रकृतेर्विकारैः ॥ ६४ ॥ ज्ञानाग्निदग्धाखिलपुण्यपापा मनः समाधाय हरौ परेशे । यथोगिनो याम्यानिवृत्तिमस्मास्यन्तिकं चेति लयश्चतुर्धा ॥ ६५ ॥ अत्र ळयो नाम भूतविनाशः । स तु सांप्रतं प्रत्यहमुत्पद्यते । स दैनंदिन उच्यते । यो ब्रह्मदिनान्ते चतुर्युगसहलावसाने डोकत्रयस्य संहरः स बालो लय उच्यते । तत्रक्षीणपुण्यपापा एव लोकाः काटघरेने ब्रह्म शरीरं प्रवि शन्ति । तत्र मुखं त्र।लणाः। बह्वन्तरं क्षस्त्रियाः । ऊरुद्वयं वैश्याः । पादद्वयं शदाः । ततो निश वसाने पुनर्नालणः सृद्धिं चिन्तयतो मुखादिस्थानेभ्यः कर्म- पुष्टतरवाद्लणादयस्तत एव निःसरन्ति । तस्मिन् प्रष्टये भुवो योजनमा त्रवृद्धेर्विलयो नाखिय्याः । अथ यदा बलण आयुषोऽन्तस्तदा यः प्रळयः स महाप्रलय उच्यते । तत्र बला ब्रह्माण्डे । दन् पाञ्चभौतिके । भूर्जले । जसँ तेजसि । तेजो वायौ । वायुराकाशे । आकाशमहंकारे । अहंकारो मद्दतवे । महत्तत्त्वं प्रकुंत । एवं सकळ भुवनच्येक अक्षीणपुण्यपापा एवापकं प्रचि शन्ति । यदा भगवान् सिसृक्षः प्रकृतिपुरुषौ क्षोभयति तदा तनि भूतानि कर्मेपुवान्तरवामयतेः स्वत एव निःसरन्ति । यथाऽऽह श्रीविष्णुपुराणे पराशरो जगदुतकारणम् प्रधानकारणीभूता यतो वै सृज्यशक्तय इति । सृज्यशक्तयस्तकर्माणि । तान्येव सृष्ठं मुख्यं कारणम् । इतराणि निमित्त- कारणानि । अयैरभ्युक्तम्- KAR ० ।