पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ श्री जह्रू । भुवनकोशप्रश्नः। सहितरि ड:११, ‘इ’,

१ ४
53

है. g ४ & नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपित्रे ई.ई नास्मनां भवति कर्मफलोपभोगः कायाद्विनेत्यादि । अस्मिन् मस्येऽखिलाया भुवो नश इत्यर्थः । तथा ज्ञानाग्निदग्धाखिच्पु यपापा योगिनो विषयेभ्यो मनः समाधाथ समाह्वथ तदरौ समाहितं कृत्वा यान्ति देहं त्यजन्ति । अनिवृतिं यान्ति । स आस्पन्तिको स्रय इति ॥६१॥ ६२ ॥ ६३ ॥ ६४ ॥ ६५॥ म० टी०-ननु भूमिगोलस्य ब्रह्मादि ने ] वृद्धिश्रवणाचाद्दिनान्तसंबन्धिभूमिगोलस्य लष्टेन पृष्ठ फलमुक्तम् । तथा हि । लञ्चोक्तो भूव्यासः : १०५० । अस्य तद्दिनान्तेऽप्राभ्यां वृद्धियोजनानि सप्तकाभ्रनवाश्विमिता २९०९७ न्येकस्मादेतदर्थं ब्रह्मदिनान्ते भूव्यासः सतेन्द्रत्रिंशन्भितः ३०१४७ । अस्माद्वाविंशतिध्ने विहतेऽथ शैलैरित्यनेन परिधिः किंचदूनो गृहीतः सावयवः किंचिदूनस्योर्धावयवयुतः सप्ताब्धिनवमितः ९४७ । ४७ । १ । ३० । अनयोर्धातयुतं फलमुपपन्नम् २८५६३३८५५७ । तथ च लट्टमतेऽपि घातामपृष्टफळाड्गीकारादभिप्रायानमिशतया भघवुक्त बोषों भवद्ज्ञानं सूचयति । भवात्रबधविराहितो न दुनोति दोष इत्युक्तेरित्यत इन्द्रवजयाऽऽह-वृविरिति । विंचरद् िब्रह्मणो दिने भुवो भूगोलस्य । समन्ताद्भूपृष्ठे । भवभूतपूर्वः । भूभ्युपनतृणवृक्षप्राणिपर्वतपाषाणपतनादिभिः क्रमेण योजनं वृद्धिः स्यात् । तथा च् कल्पे प्राथमिक भूव्यासो योजनद्वयाधिक इति । हिरण्यगर्भस्य दिने तु काश्यपीसमन्ततो वृद्धिमुपैति योजनामीति लचोक्त्यैव तन्मितवृध्यप्रसिद्धयोक्तललाभि प्रयंस्त्वयुक्त इति भावः । नन्वेवमपि त्वया योजनद्वयाधिकप्राथमिकभूव्यासतच- गतपरिधिभ्यां कथं भूपृष्ठफलं - नोक्तमत आह--बलेति । बहूसंबन्धिनि लये नाशे । आरब्धे सति । योजनमात्रवृद्धेभुवः क्रमेण नाशस्तथा च भूवृद्धेः स्थैर्या भावात्कल्पान्ते तादृशंगोलसद्भावञ्चास्माकं तत्फलस्य प्रयोजनाभाव इति तन्नक्तभिति भावः । अथ प्रसङ्गात्सर्वभूमिनाशसमयमाह-प्राकृतिक इति । प्रकृतिसंबन्धिमि प्रलयकाले संपूर्णाया भूभ्या नाशः ॥ ६२ ॥ ननु पुनश्च नाशं समुपैति वेधसो निशात्यये कृत्रिममृन्मयश्च यः । समस्तमेत ध्रुवनादि वेधसः क्षये क्षयं याति विहाय शाश्वतमिति लटोंक्त्या ब्रह्मलये सक लभूमिनाशी ब्रह्मराक्ष्यन्ते योजनमात्रवृद्विनाश इति सिद्धेन विरोध इत्यतश्चतुर्मेदा दमकं लयं विवक्षुः प्रथमं लयमुपजातिकयाऽऽइ--दिन इति ।