पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमों मयूखः । = == = = क्रियायाः प्रतराजवसुधयोरप्रकृतबुधेन्दुमेधासुधानां धर्मस्य सः । यथा वा (१) स्थितस्य राम्रावधिशव्य शय्यां मोहे मनस्तस्य निमज्जयन्ती । मालिय या चुम्बति लोचने सो निद्राऽधुनी न त्वहतेऽना वा ॥ । अन्न प्रस्तुती प्रस्तुतदमयन्तीनिद्रयोळूचनचुम्बकत्वादिनानन्ददायकत्वधर्मोकिंः । यथा - अवलल्वकुलाशिनो अषान् निजनीडद्मपीडिनः खगान् । अनवयतृणादिनो मृगान् मृगयाऽधाय न भूभृतां नृतम् ॥ अन्यत्र 1-'अनेकाछ क्रिया स्याद्दीपकः कारकान्वये । अनेकास क्रियास्वेक अरकान्वये दीपकम् । यथा- एतः कयाचित्पथि कन्दुकेन सङ्कट्य भिन्नः करणैः कयापि । याचनाऽकः कुचकुङ्कमेन सम्भुककल्पः स बभूव तामिः ॥ एकककक्रिया यथा-

  • प्रणमति पश्यति चुम्बत्यालिष्यति पुलकमुकुलितैरकैः।।

प्रियसङ्काय स्फुरितां वियोगिनी वामबाहुलताम् ॥ अवैकवियोगिनीरूपकारकस्यानेकक्रिया शक्तिः । यथा वा- शोभायशोभिर्जितशैवलं करोषि लज्जागुरुमौखिमैलम् । दुखौ हठश्रीहरणादुन्नौ कन्दर्पमप्युज्सितरूपदर्पम् ॥-॥५३ ॥ आवृत्तिदीपकमाह- आवृचे दीपकपदे भवेदावृत्तिदीपकम् ।। दीप्त्याविभाति भातीन्दुः कान्त्या भाति विस्त्विषा ॥५४॥. बावृत्त इति। प्रस्तुताप्रस्तुतोपमानोपमेयनिष्ठक्रियारूपैकधर्मवाचकापस्य कारक- वाचकपदस्य कारक पार्थस्य वा यत्रावृत्तिस्तत्रावृत्तिदीपकमित्यर्थः । द्विविधस्यों. दाहरणमाह-दीप्स्येति । अत्र भावीति क्रियावाचिपदस्यावृतदीप्तिकान्तिपः परिकार्थावृतेश्च । कोरकपदावृत्तेदाहरणं नानार्थस्थले । 'अयमुपमानोपमेयनिष्ठधर्मस्य दोधवाक्ययोर्भिन्नपदाभ्यां कथनरूपप्रतिवस्तूपमाङ्कारान्तर्गत' इति काव्य प्रकाशः ॥ १४ ॥ प्रतिवस्तूपमालङ्कारमाह- वाक्ययोरर्थसामान्ये प्रतिवस्तूपमा मत । तापेन भ्राजते सूरः शुरश्चापेन राजते ॥ ६६ ॥ वाक्ययोरिति । उपमानोपमेयबोधवाक्यद्वयैकक्रियारूपसाधारणधर्मस्य प्रथ- (१) 'यथा वा इत्यतः ६०धर्मोकि इति यावत् सं-पुस्तके मास्ति ।