पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पष्टो मयूखः । सहरूपीन पदनतिपरगां परिवृत वृन्दारण्ये धनरसरमालास्पदरसे । समलिङ्गचुम्बन मुहूरपि कटाक्षः परिमृतं. तथा गायन्नृत्य रसवति रहस्यं यदुपनिः ।। प्रच्छन्नबियोगो यथा-- समानकुलशीलयः समरुचोः परायत्तयोः परस्परविलकनाकुलितचेतसः प्रेयः ।। उनुत्वमधिविन्दज्ञोहुविधं विधि निन्दत- शक्यविनिवेदना विरहवेदना व३ ।। यथा वा अपहुवानस्य जनाय यन्नितामधीरतामस्य कृतं मनोभुवा । अबोधि तज्जागरदुःखसाक्षिणी निशा च शय्या च शशाङ्ककोमला । प्रकाशो यथा- अपसारय घनसारं कुरु हारे दूर एव किं कमलैः । अलमलमालि ! मृणालैरिति वदति दिवानिइ बाला ॥ नायिकानायभेदेन संयोगविप्रयोगभेदा ग्रन्थगौरवभयान्नोदाहियन्ते ॥ ४-६॥ हास्यरसमाह- हासस्थायी रसो हास्यो विभावाद्यैर्यथाक्रमम् । वैरूप्य फुललगण्डत्वावहित्थाद्यैः समन्वितः ॥ ६ ॥ हासेति । अङ्गक्रीडादिजन्मा चेनोविकारो होसः, से स्थायी यस्येति बहुव्रीहिः। अलम्बनविभावो नायको नायिका च । उद्दीपनविभावो वैरूपयादि। अनुभावः फुल्ल गण्डत्वादिः । व्यभिचारी अवहित्थादिरित्यर्थः । तदुक्तम्- हासमूलः समाख्यातो हास्यनामा रसो बुधैः । चेष्टाङ्गवेषवैकृत्याद् बाह्यहासरसोद्भवः ॥ कपोलाक्षिकृतोल्लासो भिन्नोष्ठः स महात्मनाम् । विदीर्णस्यश्च मध्यानामधमान सशब्दकः ॥ उत्तममध्यमाधमभेदेन हास्यरसखिधेत्यर्थः। परं त्वयं हास्यरसः सङ्क्रमणरूपः । यतः, परस्य हासे दृष्ट्वाऽन्योऽपि इसति । यथाऽम्लदाडिमरसास्वादः पाश्र्वस्थमुखे लालां करोति । न त्वन्यरसानां सङ्क्रमणरूपत्वम् । न च स्वामित्रोकेन भृत्यशोका. तस्यापि सङ्क्रमणरूपत्वमिति वाच्यम् । भृत्यशोकस्य स्वामिशोकनिमित्तकरुणरसा- न्तरत्वात् । यथा-- गतः केचित्प्रबोधाय स्वपन्तं कुम्भकर्णकम् । तदधःपवनोत्सङ्गादुड्डीय पतिताः क्वचित् ॥