पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोले- इति व्यज्यते । अखण्डिताज्ञाविषयं राज्यम् । वस्तुनाऽलङ्कारस्य यथा- अनङ्गः स्वबलं धत्ते शबुयाङ्ग नाहशि ।। यौवने, नियतं तन्नाऽवस्थाव्यतिकरो भवेत् ॥ अत्र व्यतिकरपदेन 'परस्परविरुद्ध अपि निवेदोन्मादादयोऽवस्था भवन्तीति विरोधालङ्कारो व्यज्यते । अलङ्कारेण वस्तुनो यथा- हरिः सन् वीर्यमाणोऽपि हृदयेन सतापिना । सुजातिश्चञ्चलो नासीद्वयल्यः स्तनयोशम् ॥ अत्र शुद्धजातित्वाद्धारो न वळतीति काव्यलिङ्गेन ‘कम्पमान एव हार इति भचञ्चलपदद्योत्यं वस्तु व्यज्यते । अलणालङ्कारस्य यथा- रामास्कन्धावसको यः स्मरः सुरतसङ्गरे । सम्प्रधिनिजदेहोऽसौ धमिलो जयति ध्रुवम् ॥ अत्र 'सुरतसङ्गरे धम्मिः स्मरः इति रुपकाभ्यां *रतिनिवृत्तावष्यनिवृत्तकामः कामुकोऽभूदिति विभावना स्कन्धपदेन व्यज्यते । एषु कविप्रौढोक्तिसिद्ध एवार्थों, ने स्वतः सम्भवी । कविनिबद्धवप्रौढोकिसिद्धवस्तुना वस्तुव्यकिर्यथा- नवराकामृगाङ्कस्य का भवेद्वामिलोचना । अद्य सौभाग्यसम्पूर्ण प्रदोषजनीसमा ॥ अत्र 'अतिपदेन पूर्वेधुरन्यनायिकासक' इति वस्तु व्यज्यते। वस्तुनालङ्कारधवनि- यथा- अङ्कपल्या भवत्सख्या हारे दूरीझते सति । आधे सुरतसङ्ग्रामे कथं तमभूत्तव ॥ अन्न कर्थपदेन वाच्येन वस्तुमा ‘हारच्छेदानन्तरं प्रौढाइनारताद्विलक्षण नवोढी- यास्ते सुरतमभूदिति व्यतिरेकालङ्कारो ठक्ज्यते । अलङ्कारेण वस्तुनो यथा- प्रविशन्ती गृहद्वारं तत्पन्थानं विलोक्य च। किं रोदिवि घटे नष्टै हाहेतिवचनात्सखि ! ॥ अन्न नष्ट इति रोदिषीति हेत्वलङ्कारेण ‘घटमकृदुःख नास्तीति वस्तु व्यङ्ग्यम् । अन्न 'स्वकृतघटभङ्गस्य दुःखहेतुत्वं न सम्भवतीति कविनिबद्धवप्रौढोकिनिष्पन्नो- ऽर्थः सम्भवत । यथा वा- द्वारि ते तरल दृष्टिं दृष्ट्वा कुम्भेन भामिनि ! । द्वारस्पमित्रेणात्मा गुरुरित्येव पातितः ॥ अत्र 'मिषेणेतियोतितापत्यारेण 'बुद्धिपूर्वं त्वया घटः स्फोटित इति वस्तु व्यङ्ग्यम् । अलङ्कारेणालङ्करिवनिषेथा-- ज्योत्स्भासीसमुत्सितारण्योत्सुकमानसा । बुदाधि परजाया किं हृदयं हरते तव ॥