पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दमों नः । संसृष्टिः । सहरो अथः-- संसारबिधानुबन्दनः न ज २३ चैः . बिम्बानुबिम्ब हि विष्ट हुने दुइटाऽतिसपसृष्टः । अत्र उपमालङ्कारध्वनिरसन्ः च । इसन्द-यूयम् ॥ ३-१२ ।। वक्तृभ्यूतं वाधयितुं य इॐ वक्रीसितम् ।। स्वाङ्कुरितमतदू यच्छनि गर : १३ ।। वक्तृस्यूतमिति । बक्ताधयितुमभरि यट्य तम्यूतम् । यदू व तात्पर्याविषयभूतं शब्दादेव सहृदथे: प्रायः ४३ वा कुरितनत्यर्थः । व्यङ्ग्यं द्विधा, वक्तृतात्पर्य विषयभूतं तदविनयभूतं च । ई ‘गङ्गा वोष' इत्यादौ शैत्यादि । अन्यथा अवाचकशब्दानुपांत्तः । द्वितीय स्तं गतः सवित’त्यादी सपत्नप्रत्य: स्कन्दनावसर इति, अभिसरगनुरझम्यतामिति, प्राप्तप्रायस्ते प्रेयनिति, कर्मकरणा- न्निवर्ततामिति, सान्धयो विधिपक्रम्यतामिति, दूर मा गा इति, सुरभयो गुहं प्रवे. श्यन्तामिति, सन्तापोऽधुना न भवती है, दिक्रेयवस्तूनि सहियन्तामिति, नागतोऽद्य प्रेयानित्यादिनानाथ अतात्पर्यभूताः स्वशब्दानभिधेया वक्तृबोदव्यादिविशेषेण प्रती- तिपथमवतरन्तो व्यङ्गया एवेति भावः ॥ १३ । । बोद्धचातुविध्येन वकृस्यूतं चतुविधमित्याह साईलोकेन- कश्चित्साधारणः कश्चिदामन्त्रय प्रतिबोधितः । काश्चत्तटस्थः कश्चिच्च वोधित प्रतिबाधितः ॥ १४ ॥ इत्येवं बोद्धृवैचियादू वस्यूतं चतुर्विधम् ।। कश्चिदिति । साधारण आलङ्कारिकोऽनालङ्कारिकश्च । तद्वोऽयं व्यङ्ग्यम् । इदमेव व अगूढव्यङ्ग्य मिति काव्यप्रकाशेनोक्तम् । यथा- दिशि दिशि गिरिग्रावणिः स्वां वमन्तु सरस्वती | तुलयतु मिथस्तामापातस्फुरद्ध्वनिडम्बराम् । से परमपरः क्षीरोदन्वान्, यदीयमुदीयते । मथितुरमृतं खेदच्छेदि प्रमोदनमोनम् । | अन्न गाविष्कारो व्यङ्ग्यः सर्वजनबोध्यः । अमन्य प्रतिबोधित इति, सम्बोध्य इत्यर्थः । तेन सम्बोध्यबोध्य व्यङ्ग्यं द्वितीयम् । यथा- कौमारमारभ्य गण गुणानां हरन्ति ते भैमि ! दिशामधीशान् । सुराधिराज सलिलाधिपं च हुताशने चार्यमनन्दन च ॥ अत्र अभिलाषो व्यङ्ग्यः सम्बोध्यदमयन्तीनिष्ठः । तटस्थ इति, सम्बोध्यातिरिक , इत्यर्थः । सोध्यं व्यङ्ग्य तृतीयम् । यथा- दमस्वपश्चिमवेत्य हासिको जगाद देव कियदस्य वक्ष्यसि ।