पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका । विषयाः पृष्ठोङ्काः

  • भग्नप्रक्रमदोषं सप्रपञ्च सोदाहरणं च विविच्य काव्यप्रकाशोत्तमक्रमत्व-

मस्थानस्थपदत्वेऽन्तर्भवतीति सूचनम् । अमतार्थान्तरदोषस्वरूपस्य सोदाहरणं निरूपणम्

  • अमतान्तरस्य प्रकृतरसविरुद्धरसव्यञ्जकसमभिव्याहारस्वरूपतां प्रति-

पाद्य रसानां परस्परविरोधस्य प्रदर्शनम् ।

  • अमतार्थान्तरदोषस्य चतुर्णामपि रसदोषाणामुपलक्षकत्वं निरूप्य तेषा-

मुदाहरणानां निरूपणम् ।। २ -२४ अर्थदोषेष्वपुष्टार्थदोषस्वरूपस्य सोदाहरणं निरूपणम् । कष्टदोषस्वरूपनिरूपणम् ।। व्याहतदोषस्वरूपस्य सोदाहरणं निरूपणम् । पुनरुक्तदोषप्रदर्शनम् ।

  • कटादिदोषाणां सोदाहरणं निरूपणम् ।

दुष्क्रमग्राम्यसन्दिग्धदोषाणां सोदाहरणं निरूपणम् ।

  • दुष्क्रमग्राम्यसन्दिग्धदोषस्वरूपप्रदर्शनम् ।

अनौचित्यदोषमुदाहरणेन प्रदश्र्य विरुद्धदोषस्वरूपद्वैविध्यस्य सोदाहरण निरूपणम् ।

  • अनौचित्यदोषस्वरूपं विवृत्य काव्यप्रकाशोक्ताऽनवीकृतत्वदोषस्य कथित-

पददोषेऽन्तर्भावस्य संसूचनम् । । २५-२६ सामान्य परिवृत्तिविशेषपरिवृत्त्योः सोदाहरणं निरूपणम् ।

  • सामान्यपरिव्रत्तिविशेषपरिवृत्तिस्वरूपोदाहरणप्रदर्शनपूर्वकं काव्यप्रकाशो-

क्तयोः सनियमानियमपरिवृत्तिदोषयोरत्रैव दोषद्वये साकाङ्क्षाऽपयुक्तत्व- दोषयोश्च न्यूनपदत्वव्याहतदोषद्वयेऽन्तर्गंतेः सूचनम् ।। २६-२७ सहचराचारुविरुद्धान्योन्यसङ्गतिदोषयोः सोदाहरणं निरूपणम् ।

  • सहचराचारुत्वदोषस्वरूप निरूप्य विरुद्धसम्बन्धदोषस्य काव्यप्रकाशोक्त-

प्रकाशितविरुद्धरूपतायाः सूचनम् ।

  • काव्यप्रकाशक्तियोर्विध्यनुवादायुक्तत्वदोषयौरविमृष्टविधेयांशभग्नप्रक्रमाभ्या-

मभेदं सूचयित्वा अश्लीलत्वं नार्थदोष' इत्यत्र तदोषानुक्तेः समर्थनम् । दोषाणां पदपदशाद्याश्रयतायाः प्रतिपादनम् ।

  • श्रुतिकटुत्वादीनां केषाञ्चिद्दोषाणां पदपदांशादिगतस्वस्य तदुदाहरणीनां चे

निपुर्ण निरूपणम् । २७-५२८

  • अप्रयुक्तनिहतार्थावाचकदोषाणामसमर्थदोषेऽन्तर्भावस्य कथनम् ।. . २८