पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका । । १ । पृष्ठाङ्काः विषयाः ५०-५९ कैश्चिदुक्ते उपमाया लक्षणस्वरूपे निर्दिश्य तत्खण्डनप्रदर्शनम् ।

  • उपमायो भेदान्प्रदश्यं तस्याः शाब्दत्वमार्थत्वं तत्कृतबोधवैलक्षण्यं च

स्वमतान्यमताभ्यां प्रतिपाद्य पञ्चविंशतेदानां विस्तरेण सोदाहरणे निरूपणम् । ५१-५४ उपमायाः साधारणधर्मस्य त्रैविध्यं सोदाहरणं निरूप्य मालोपमारशनो- पमयोः स्वरूपोदाहरणे च प्रतिपाद्य मूल कारमतानुसारमुपमायां तद- न्तर्भावस्य संसूचनम् ।। अनन्वयस्य सलक्षणोदाहरणं निरूपणम् ।। अनन्वयालङ्कारस्वरूपनिर्वचनम् । उपमेयोपमायाः सलक्षणोदाहरणं निरूपणम् उपमेयोपमाया भेदयोः सोदाहरणे वर्णनम् । प्रतीपोपमायाः सलक्षणोदाहरणं निरूपणम् । ललितपमायाः ,, ,, ।

  • ललितोपमायाः पदार्थ वृत्तिनिदर्शनारूपतायाः सूचनम् ।

स्तबकोपमायाः सलक्षणोदाहरणं निरूपणम् ।। सम्पूर्णोपमायाः ,, ,, ।

  • पूर्वोक्तपूर्णोपमातः सम्पूर्णोपमाया भेदं प्रदश्यं केषाञ्चिन्मतेनास्या उपमेयो-

| पमाभेदत्वस्य सूचनम् ।। ५८ रूपकालङ्कारलक्षणनिरूपणम् ।

  • रूपकस्य सावयवादिभेदान् संसूच्य तदुदाहरणानां सप्रपञ्चं निरूपणम् । ५८-५९

केषाञ्चिदभिमतान् रूपकभेदान् सोदाहरण निरूप्य कुत्रचित्तद्भदे दूषण | प्रकारप्रदर्शनम् । । ५९-६० सोपाधिरूपकस्य सलक्षणोदाहरणं निरूपणम् । दृश्यसादृश्यरूपकस्य ,, ,, । ६०-६१ आभासरूपकरूपितरूपकयोः सोदाहरणं निरूपणम् ।

  • मालारूपकरशनारूपकयौरलङ्कारान्तराभावरूपत्वस्य प्रतिपादनम् ।

परिणामालङ्कारस्य सलक्षणोदाहरणं निरूपणम् ।।

  • परिणामस्वरूपं सप्रपञ्च निरूप्य रूपकान्तर्गतोऽयमलङ्कार' इति काव्य-

प्रकाशमतस्य सूचनम् । उल्लेखालङ्कारस्य सलक्षणोदाहरणं निरूपणम् । ६१-६२

  • अन्यत्रोकमुल्लेखलक्षणे सोदाहरण निर्दिश्य काव्यप्रकाशमतानुसारमेतस्य

रूपकान्तर्गतैः सूचनम् । ५७-५८