पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका ।

विषयाः

७९ पृष्ठाङ्काः | निदर्शनायाः सलक्षणोदाहरणं निरूपणम् ।

  • रूपकान्निदर्शनाया भेदं प्रदर्य परमतेन निदर्शनास्वरूपस्य सोदाहरणं

निरूपणम् । व्यतिरेकस्य सलक्षणोदाहरणं निरूपणम् ।

  • व्यतिरेकालङ्कृतेः षोढात्वं प्रतिपाद्य ‘उपमानन्यूनतायां प्रतीपालङ्कार' इति

मूलाशयस्याविष्करणम् ।।

  • केषाञ्चिन्मतेन सोदाहरणं व्यतिरेक वर्णयित्वा काव्यप्रकाशप्रतिपादितान् ।

व्यतिरेकस्य चतुर्विंशतिभेदांश्च सूचयित्वा तद्भदैकदेशस्य खण्डनम् । सहोक्तेः सलक्षणोदाहरणं निरूपणम् ।

  • सहोक्तेः श्लेषगर्भतायाः सूचनम्

विनोक्तेः सलक्षणेदाहरणं निरूपणम् । समासोक्तेः ।, खण्डश्लेषस्य ।

  • श्लेषस्य शब्दार्थगतत्वेन द्वैविध्यं शब्दश्लेषलक्षणं तस्य चाष्टविंधत्वं सोदा-

| हरणं निरूप्यार्थश्लेषस्वरूपस्य सोदाहरणं प्रकटीकरणम् । ८१-८२

  • अलङ्कारान्तरसत्त्वेऽपि श्लेषस्य प्राधान्यं वर्णयित्वा काव्यप्रकाशमतेनास्य

शब्दालङ्कारत्वं जीर्णमतेनालङ्कारत्वं च प्रतिपाद्य गुणान्तर्गतश्लेषा- देतस्य भिन्नतायाः प्रदर्शनम् । ८२-८३ भङ्गश्लेषस्य सलक्षणोदाहरणं निरूपणम् । अर्थश्लेषस्य ,, अप्रस्तुतप्रशंसायाः ,,

  • अप्रस्तुतप्रशंसायाः पञ्च प्रकारान् प्रदश्यं सोदाहरणं तेषां सप्रपञ्चै निरू.

पणम् । -*अप्रस्तुतप्रशंसायाः समासोक्त्यादेर्भेदं निरूप्य तत्स्वरूपमन्यत्रोक्तं च निर्दिश्य व्याजस्तुतेर्भिनविषयत्वस्य तस्याः प्रतिपादनम् । अर्थान्तरन्यासस्य सलक्षणोदाहरणं निरूपणम् ।

  • अर्थान्तरन्यासकाव्यलिङ्गयोर्भेदस्य प्रदर्शनम् ।

८५-८६ विकस्वरस्य सलक्षणोदाहरणं निरूपणम् । पर्यायोंक्तेः ,, ,,

  • पर्योयोक्तिस्वरूपं सोदाहरणे विविच्य काव्यप्रकाशमतेनान्यमतेन च तत्प्रति-

पादनम् । ८६-८७ ब्याजस्तुतेः सलक्षणोदाहरणं निरूपणम् ।

  • अन्यत्रोक्तस्य व्याजस्तुतिव्याजनिम्दयोः स्वरूपस्य निरूपणम् ।

८३-८४ ८४-८५ u =