पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थों मयूखः ।

      • -*-*-*-*-*

-

  • -*-*-
  • -

हरणम् । अत्र 'चञ्चलमित्यादौ अकारस्य वग्र्यमूर्धस्थता सऊदैव । यद्वा पुनरुत्वस्य चारुताजनकवैचित्र्यं माधुर्यमित्यर्थः । “पश्य पश्येत्युदाहरणम् । ‘ग्राम्यत्वाभावो माधुर्थमिति दण्डी ॥ ६ ॥ ओजः स्यात्प्रौडिरर्थस्य संक्षेपो वाऽतिभूयसः । रिपुं हत्वा यशः कृत्वा वदसि कोशमाविशत् ।। ७ ।। ओज इति । अर्थनिष्ठभोजः प्रौढोक्तिरूपम् । शब्दनिष्ठं संक्षेपरूपम् । अनाश्रयस्या अयत्वेन कथनं प्रौढोक्तिः । 'रिप्पु हत्त्यु दाहरणम् । हननकर्तृत्वाऽनाश्रयस्य खड्स्या- श्रयत्वोः । संक्षेपोक्तिः स्फुटै।। काव्यप्रकाशदर्पण तु-

  • ओजश्चित्तस्य विस्ताररूपदीदतत्वमुच्यते ।।

वीरबीभत्सरौदेषु क्रमेणाधिक्यमस्य तु ॥ सोऽपि रचनानिष्ठ एव । रचना व माधुर्यवर्गसहिता समासबहुला । यथा- चञ्चजभ्रमितचण्डगदाभिघात- सञ्चूर्णितोयुगलस्य अयोधनस्य । स्त्यानाऽवनद्धधनशोणितशोणपाणि रुसँसयिष्यति चाँस्तव देवि ! भोमः । इत्याहतुः । 'समासभूयस्त्वमोजः इति दण्डी ॥ ७ ॥ सौकुमार्यमपारुष्यं पर्यायपरिवर्तनात् ।। स कथाशेषता यातः समालिङ्ये मरुत्सखम् ॥ ८ ॥ सौकुमार्यमिति । अमङ्गलशब्दपरित्यागेन तत्पर्यायशब्दप्रयोगः सौकुमार्यम् । ‘स कथाशेषतामित्युदाहरणम् । अग्नौ प्रविश्य मृत इत्यर्थस्य पर्यायेणाभिधानात् । वस्तुतस्त्वय(१)मश्लीलत्वाभावो न गुणान्तरम् ॥ ८ ॥ उदारता तु वैदग्ध्यमग्राम्यत्वात्पृथङ् मता । मानं मुञ्च प्रिये ! किञ्चिल्लोचनान्तमुदञ्चय ॥ ९ ॥ • उदारतेति। अग्राम्यत्वादिति, *ग्राम्यत्वाभावापेक्षया भिनेत्यर्थः*(२)। 'मानं मुञ्चत्यादि लक्ष्यम् । ‘विलोकयेत्युकावपि ग्राम्यत्वाभावसस्ये उदारतया अभावा- झिनेत्याशयः । दर्पणस्तु-“उदारता विकटत्वम् , तच्च पदानां नृत्यप्रयत्वम् । तौजस्येवान्तर्गतमित्याह । “व्यङग्योत्कर्षप्रत्यायकत्वमुदारत्वम् । यथा- अर्थिनां कृपणा दृष्टिस्त्वन्मुखे पतिताऽसकृत् । तवस्था पुनदेव ! नान्यस्य मुखमीक्षते ॥ (१) इदं नास्ति ख-पुस्तके । (२) चिहान्तर्गतः पाये नास्ति ख-पुस्तके ।