पृष्ठम्:चम्पूभारतम्.pdf/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
चम्पूभारते

 नालीकात्कुवलयसक्रमे स्खलित्वा
  मग्राध पयसि रमेव तत्र काचित् ।
 त दृष्ट्वा भुजगसुता मिथो रिसु
  सतुष्टा हृद्यमिवानयत्स्वगेहम् ॥ २२ ॥
 प्रहृष्य हृदि तत्रैषा मनुष्य फणिना रतै ।
  सतर्पयितुमा[१]रेभे कदर्पसममर्जुनम् ॥ २३ ॥
भोगाय तस्या भुजगेन्द्रपुत्र्या फूत्कार एव स्फुटसीस्क्रियासीत् ।
कस्तूरिकाङ्कोऽजनि क[२]ण्ठनैल्य फणामणि पल्लवशेखरोऽभूत् ॥ २४ ॥
 पाण्योर्ज्यामर्शकाठिन्य तस्य तत्कुचमर्दने ।
 तस्याश्व तन्मुखास्वादे फलायाभूद्विजिह्नता ॥ २५ ॥


 नालिकादिति । तत्र गङ्गाया नालीकात्पश्चात् । सायमिति शेष । कुवलयमुत्पल प्रति सक्रमे प्रवेशे स्खलित्वा मध्ये निपत्य । पयसि अधो मग्ना निमग्ना रमा लक्ष्मीरिव स्थिता काचिद्भुजगसुता नागकन्या उलूपिका नाम तमन्त स्नानाय मग्नमर्जुन दृष्ट्वा मिथो रहसि रन्तुमिच्छू रिरंसु सती। रमते सन्नन्तादुप्र- त्यय । हृदय स्वचित्तमिव सतुष्टा सती खगेहमनयत्प्रापयामास । अत्रानयनेन मन- सनयोरौपम्यस्य गम्यत्वात्केवलप्रकृतास्पदा तुल्ययोगिता प्रहर्षिणी ॥ २२ ॥

 प्रहृष्येति । तत्र स्खहे एषा उछपिका हृदि मनसि प्रहृष्य सतुष्य कदर्पसम मन्मथतुल्य मनुष्यमर्जुन फणिना सर्पणा सबन्धिभी रही सभोगै सम्य तर्पयितु तृप्तिं प्रापयितुमारेभ उपक्रान्तवती । आर्वोद्रभे कर्तरि लिट् । ‘मनुष्यफणिना रैतै' इति पाठे मनुष्याणा फणिना च सबन्धिभी रतैरित्यर्थ । तयोरेकस्या सर्पत्वादन्यस्य मनुष्यत्वाश्चेति भाव ॥ २३ ॥

 भोगायेति । तस्या भुजगेन्द्रपुत्र्या उलूपिकाया भोगाय सभोगसुखार्थम्। इति पादन्नय वाक्यत्रयेऽपि योज्यम् । फूत्कार सर्पजातीयनिश्वास स्फुटा सीत्क्रिया सीत्कार आसीत् । कण्ठनैल्य तज्जातीय कस्तूरिकाया अङ्कक्ष्चिह्नभलकार- अज न्यासीत् । फणाया मणि पल्लवमय शेखर शिरोभूषणमभूत् । स्त्रीणामलकारस्यापि प्रियानुरञ्जनेन तदुपभोगसाधनत्वाद्भोगायेत्युक्तम् । उपजाति ॥ २४ ॥

 पाण्योरिति। तस्यार्जुनस्य पाण्योर्ज्यामर्शेन मौर्वीघर्षणेन यत्काठिन्य किणीभूतत्वेन दाढर्थ तत् (कर्तृ) तस्या उलूपिकाया कुचयोर्मर्दने विषये, तस्या उलूपिकाया द्विजिह्वता तस्यार्जुनस्य मुखास्वादे अधरचुम्बने विषये च फलायाभूत् । उभयोरुभयमुभयत्रोपकारकमासीदित्यर्थ । अत्रार्जुनपाणिकाठिन्यभुजगकन्या द्विजिह्नत्वयोरुभयत्रोपकारकथनेन कुचकाठिन्याधरमाधुर्ययोर्लोकोत्तरत्वप्रतीतेर्व स्तुध्वनिदूयस्य ससृष्टि ॥ २५ ॥


  1. ‘उत्सेहे’ इति पाठ
  2. ‘कण्ठकान्ति ’ इति पाठ