पृष्ठम्:चम्पूभारतम्.pdf/१२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
चम्पूभारते

यमेवमुद्दिश्य तवोक्तिभङ्गी स एष दासोऽस्म्यनुकम्पनीय ।
इति प्रकाश्य क्षणमर्जुनत्व चुचुम्ब ता चोरयति कपोले ॥ ७४ ॥
 स्वेदाम्बुपूरभरिते सुदृश [१]स्तदास्या
  क्षेत्रे स्वकिशुकशिलीमुखसीरकृष्टे ।
 पुष्पास्त्रकर्षकवर पुलककच्छलेन
  शृङ्गारबीजनिकरान्निबिडानवाप्सीत् ॥ ७५ ॥
तस्यामेव वधूमिमा स रजनौ सद्योऽनुकूला रह
 पाणौकृत्य बिलोकितोत्सवभरो दूभ्या हरिभ्यामपि ।
पौरेपूभयथा जनेष्ववलता प्राप्तेपु पार्थस्तया
 जाग्रत्सारथिविद्यया सह रथारूढ़ पुरान्निर्ययौ ॥ ७६ ॥


अर्थस्तु पूर्ववदित्यपि वोभयम् । इत्युक्तप्रकारेण तस्मे क्पटसन्यासिने । उक्वेति शेष । वदन व्रीलेन तरलतरेऽत्यन्तचञ्चले नयने यस्मिस्तद्यथा तथा अवनम न्ती सती तस्थऽतिष्ठत् । अत्र हेतुद्वयेन अर्जुनत्वानुमानादनुमानालकार । तदुज्जीवितश्चाय 'निश्चयमाणि हृदयपेटिकापुटे’ इति सावयवरूपकालकार इति द्वयो रङ्गाङ्गिभावेन सकर ॥

 यमिति । तत है सुन्दरि, य दास सेवकमर्जुनमुद्दिश्य एवमुक्तप्रकारा तव उक्तीना वचनाना भङ्गी रीतिर्भवति, स दासोऽर्जुन एषोऽहमस्म्यनुम्पनी यस्वया दयनीय । इत्युक्तप्रकारेणार्जुनत्व क्षण प्रकाश्य चोरयतिस्तस्फरमस्करी ता सुभद्रा कपोले चुचुम्प। बलदेशादिभयात्क्षणमित्युक्तम् । वशम्थवृत्तम् ॥ ७४ ॥

 स्वेदेति । तदा चुम्बनसमये पुष्पास्त्रकर्षकवर मन्मथ एव हलिकश्रेष्ठ खेदाम्बुन पूरेण प्रवाहेण भरिते पूर्णे स्वस्य किशुकशिलीमुखेन पलाशवाणे नैव सीरेण हलेन कृष्टे क्षते । किशुकग्रहण सीरत्वारोपोपयोगिवकमुखलाभायेति बोमम् । तस्या सुदृश सुभद्राया क्षेत्रे शरीर एव केदार इति श्लिष्टरूपकम् । ‘क्षेत्र क्लने केदारे गात्रे च' इति विश्व । पुलसाना छलेन व्याजेन निवि डाञ्छङ्करस्य रसस्य बीजनिकरानवाप्सीदुप्तवान् । वपे कर्तरि लुडि सिचि प्रद्धि । समस्तवस्तुवृत्तिसावयवरूपकम् । वसन्ततिलका ॥ ७५ ॥

 तस्यामिति । तस्यामर्जुनत्वप्रकाशवासरसबन्विन्या रजनौ रात्रावेवानु कूलामिमा बबू सुभद्रा सद्यो द्रुत रह पाणैकृत्य परिणीय द्वाभ्यामपि हरिभ्या मिन्द्रोपेन्द्राभ्या विलोकितो दृष्ट उत्सषभरो विवाहोत्सवातिशयो यस्य तथोक्त स पार्थ । पौरेषु जनेषु द्वारकावासिषु उभयथा द्विविधमबलता न विद्यते बलो रामो बल शौर्य च येषा तेषा भाव प्राप्तेषु सत्सु । ‘बल सकर्षणे रक्षोभेदे शौर्यं तु न द्वयो ’ इति बिश्व । बलदेवस्य यदुभि सह शभुपूजनाय सामुद्र द्वीपान्तर प्रति गतत्वादिति भाव । जाप्रती प्रकाशमाना सारथिविद्या रथचर्या


  1. ‘तु तस्या’ इति पाठ