पृष्ठम्:चम्पूभारतम्.pdf/१४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
चम्पूभारते


अथ स्मित्वा तुन्द परिमृशति मन्दायितगतौ
 समापृच्छय प्रीत्या त्रिदिवमु[१]पयाते हुतवहे ।
रथाभ्या मौनिभ्या घनसलिलसेकेन महता
 विजेत्रौ तौ कृष्णौ विविशतुरुपान्त नरपते ॥ १३२ ॥

इत्यनन्तभट्टकविकृतौ चम्पूभारते तृतीय स्तबक ।


त्तहूये भोजनशेषत्वकथनेन तदन्यस्मिन्नेव नियमनात्परिसख्यालकार । स्वागतावृत्तम् ॥ १३१ ॥

 अथेति । अय खाण्डवदाहानन्तरम् । स्मित्वा दरहास कृत्वा तुन्दसुदर परिपूर्ण परिमृशति सस्पृशति । आनन्दातिरेकादिति भाव । करेणेति शेष । मन्दायिता मन्दायमाना गतिर्यस्य तस्मिन् । आहाराधिक्यादिति भाव । हुतवहे। ऽग्नौ प्रीत्या समापृच्छय गच्छामीत्युक्त्वा । त्रिदिव स्वर्ग प्रत्युपयाते गते सति । विजेत्रौ विशेषेण जयसमन्वितौ तौ कृष्णौ महता घनाना मेघाना सबन्धिन सलिलस्य वर्षोदकस्य सेकेनोक्षणेन मौनिभ्या नि शब्दाभ्याम् । जलक्लिन्ना न ध्वन न्तीति प्रसिद्धम् । रथाभ्या उपलक्षितो सन्तौ नरपतेर्धर्मराजस्योपान्त समीप विविशतु । स्वभावोक्तिरलकार –‘स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्' इति लक्षणात् ॥ १३२ ॥

इति श्रीसदाशिवपदारविन्दवन्दनरुन्दलितानन्दसान्द्रस्य कुरविकुलचन्द्रस्य

रामकवीन्द्रस्य कृतौ चम्पूभारतव्याख्याने लास्याभिधाने

तृतीय स्तबक ।


  1. ‘अभियते’ इति पाठ