पृष्ठम्:चम्पूभारतम्.pdf/१८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८४
चम्पूभारते


अथ भिल्लमल्लकुरूवल्लभावुभौ परिफुल्लभल्लकुलशल्यपल्लवै ।
स्थगितावलोकसराणि दिवौकसा समर भयकरजव वितेनतु ॥ ८३
 श्लथ[१]बन्धगरुद्भिरेष बाणै श्रवणालम्बिजपाक्षसूत्रघर्षात् ।
 प्रमथेशमवाकिरत्त[२]दीय प्रतिमालिङ्गमिव प्रसूनपुञ्जै ॥ ८४ ॥
 सरुषीव हरे विकृष्टचापे स[३]शर शैलसुतापि जातशङ्का ।
 मघवत्सुतमङ्गलाय देवी मनसा यातइ[४]षुश्रुति जजाप ॥ ८५ ॥
 ससभ्रमाकृष्टधनुर्गुणोऽपि शभु कृपाम्भोनिधिरिन्द्र[५]सूनौ ।
 सबद्धमात्रान्कतिचिच्च देहे चक्त्रेऽपराद्धान्कतिचिञ्च बाणान् ॥ ८६ ॥


 अथेति । भिल्लमल्ल किरातश्रेष्ठ , कुरुवल्लभ अजुनश्च उभो परिफुल्ले अति प्रकाशे भल्लाना बाणविशेषाणा कुलाना समूहाना अशल्यानि अग्राणि पल्लवानी त्युपभा । एफ़त्र प्रेमा, अन्यत्र भावातिशय च ध्वनयति । तै स्थगिता च्छन्ना अवलोकसरणि अवलोकनमार्ग याभ्या तथोक्तौ सन्तौ । भयकर जव शरादानादौ लाघव यस्मिन् तथोक्त समर युद्ध वितेनतु चक्रतु । मञ्जुभाषिणी ॥ ८३ ॥

 श्लथेति । एष अजुन श्रवणे कणें आलम्बिना जपस्याश्वसूत्रेण जपमालिकया घर्षात् श्लथा शिथिाला बन्वा अन्वनानि येषा तादृशा गरुत कङ्कादिपत्राणि येषा तै बाणै प्रमथेश कपटशबर तदीय प्रमथेशसबन्धि प्रतिमामय लिङ्ग अर्चारूप प्रसूनपुजैरिव अवाकिरत् आच्छादितवान् । अत्राप्युपमया बाणाना पुष्पमार्दवापादको भगवत प्रभावातिशय इति ध्वननादळकारेण वतुध्वनि ॥ ८४ ॥

 सरुषीति । हरे शबरे सस्यीव । न वस्तुत क्रुद्ध इत्यर्थ । सशर यथा तथा विकृष्टचापे सति शैलस्य सुता पार्वत्यपि । शैलवच्छैलपुत्र्या वीरत्व सूचयति । जाता शङ्का कि सत्य प्रहरतीति वितर्क यस्यास्तथोक्ता सती मघवत्सु तस्य अर्जुनस्य मङ्गलाय क्षेमार्थ ‘यातइषु ’ इति श्रुति मनसा जजाप दध्यौ । पुत्रवात्सल्य तस्मिन् पूर्वमुक्तत्वादिति भाव । ‘या त इषु शिवतमा शिव बभूव ते धनु । शिवा शरव्या या तव तया नो रुद्र मृडय ॥’ इति श्रुति । अर्थस्तु=रोदयति जगष्ट्रोहिण इति रुद्र ते तव या इषु बाण शिपतमा अतिशयशुभप्रदा बभूव, यत्ते धनु शिव बभूव, या तव शरव्या लक्ष्य शिवा बभूव, तया इष्वा तेन धनुषा तया शरव्यया नोऽस्मान् मृडय सुखय । न मारयेत्यथ ॥ ८५ ॥

 ससभ्रमेति । ससभ्रम यथा तथा आकृष्टवनुर्गुणोऽपि इन्द्रसूनौ अजुने विषये कृपाम्भोनिधि शभु कतिचित् बाणान् देहे अर्जुनशरीरे सबन्धमात्रान्


  1. ‘सधि’ इति पाछ
  2. ‘सदिव्यम्’ इति पाठ
  3. ‘सइसा’ इति पाठ
  4. 'इषु’ इति पाठ
  5. ‘सूनो ’ इति पाठ