पृष्ठम्:चम्पूभारतम्.pdf/२२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२५
पञ्चम स्तबक ।


 त्वदसुहरणमार्गे दु शलैवार्गला न
  क्कचिदपि कुरु मैव कुत्सितेत्युत्ससर्ज ॥ ७८ ॥
दीनधी स तपसा हिमशैले दृक्पथ पुरहराद्रृहयालो ।
आददे वरमथो विजयौ द्वावन्तरेण युधि पाण्डवरोधम् ॥ ७९ ॥
 पार्थाश्च कृच्छादुत्तीर्णा पार्षती प्राप्य रेमिरे ।
 हेमन्तात्पद्मिनी मुक्ता हेलेरिव कराङ्कुरा ॥ ८० ॥
 [१]तत्रान्तरे ज्वलितवर्णवपु कदाचि-
  दङ्गेषु शब्द इव कर्णमवाप्य रात्रौ ।
  [२]भासापति कृतनमस्करणाय तस्मै
  प्रेम्णाशिष प्रणिजगाद यवीयसीं गाम् ॥ ८१ ॥


नमस्कारश्च येन तादृश शिर यस्य तथोक्तम् । लज्जाभयाभ्यामिति भाव । विमत शत्रु त सैन्धव वीक्ष्य स्मित मन्दहास आस्ये मुखे यस्य तथोक्त सन् । हे कुत्सित निन्ध, न अस्माक तव असूना प्राणाना हरणमेव मार्ग तस्मिन् । तत्प्रवृत्तावित्यर्थ । दु शला त्वत्पत्नी अस्मद्भगिनी च या सा अर्गला प्रतिबन्ध कैव । तद्वैधव्यभयान्न त्वा निहन्म इत्यर्थ । क्वचित् इत पर कुत्राप्येव कुत्सित परदारहरणादि मा कुरु । तत्र दु शलाया प्रतिबन्धकत्वासभवे सद्यो हन्युरेवेति भाव । इत्युक्वेति शेष । उत्ससर्ज विसृष्टवान् । अत्र विनापि नमनकारण केशभार तदुत्पत्तिवर्णनाद्विभावनालकार । मालिनी ॥ ७८ ॥

 दीनेति । अथो अनन्तर दीना खिन्ना धी मन यस्य तथोक्त स सैन्धव हिमशैले तपसा हेतुना दृक्पथ चक्षुर्विषयत्व गृहयालो ग्रहीतु । ‘स्पृहिगृहि-' इत्यादिना आलुच् । पुरहरात् शभो । द्वौ विजयौ जय अर्जुन च अन्तरेण विना युधि युद्धे पाण्डवाना शिष्टाना चतुर्णा रोव निरोधमात्रमेव वर लेभे प्राप्त वान् । अर्जुनस्य देवैरप्यजेयत्वात्तत्सहिताना रोधमात्रमप्यशक्यमेवेति भाव । स्वागता ॥ ७९ ॥

 पार्था इति । पार्थाश्च धर्मराजादयोऽपि कृच्छूात् कष्टात् सैन्धवकृतात् । उत्तीर्णो निर्मुक्ता पार्षर्ती द्रौपदी हेले सूर्यस्य करा अङ्कुरा इव अङ्कुतुल्य किरणा । ‘हेलिरालिङ्गने सूर्य’ इति विश्व । हेमन्तात् ऋतो मुक्ताम् । गतहिमबाधामित्यर्थ । पद्मिनीमिव प्रप्य रेमिरे चिक्रीडु । उपमालकार ॥ ८० ॥

 तत्रेति । तत्रान्तरे तस्मिन्नेव समये क्दाचित् रात्रौ ज्वलितवर्णं उज्ज्वलकान्ति वपु यस्य स उज्ज्वलाक्षरशरीरश्च भासापति सूर्य । शब्द घटादिपदमिव अङ्गेषु जनपदविशेषेषु करचरणादिषु च कर्ण राधेय श्रोत्र च अवाप्य। कृत


  1. अत्रान्तरे’ इति पाठ
  2. ‘भासानिधि ’ इति पाठ