पृष्ठम्:चम्पूभारतम्.pdf/२३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३२
चम्पूभारते


निशम्य तत्कल्पतरोर्ह्रिया च्युतैश्चिरार्जि[१]तैस्स्यागचशोभरैरिव ।
सुपर्वमुक्तै कुसुमैर्न केवल तदङ्गमङ्गाश्च सुगन्धयोऽभवन् ॥ ९७ ॥
जाग्रत्सु सर्वावयवेषु तस्य कर्णस्य कर्ण पुनरार्थिने स्वाम् ।
हिरण्मयी यद्विततार भूषा तन्नामसाम्य ध्रुवमत्र हेतु ॥ ९८ ॥
 आपृच्छय त तदनु नाकपति सुधर्मा-
  मासाद्य सिद्धमरुदप्सरसा समाजे ।
 प्राशसदस्य चरित सविधे सुरभ्या
  रोमन्थमष्यविगणय्य निशम्यमानम् ॥ ९९ ॥


 निशम्येति । तत् कर्णस्य सहजकवचकुण्डलदान निशम्य श्रुत्वा हिया लज्जया च्युतै गलितै । तादृग्दानस्य तत्राप्यसभवादिति भाव । चिरादार्जितै त्यागेन वितरणेन ये यशोभरा कीर्त्यतिशया कल्पत्रक्षीया तैरिव स्थितै सुपर्व भि देवै मुक्तै विसृष्टे कुसुमै पुष्पै तस्य कणस्य अङ्ग केवल शरीरमेकमेव सुगन्धि नाभवत्, कितु अङ्गाश्च अङ्गारयाश्च जनपदा अपि कर्णपाल्या सुगन्धय मनोहरगन्धा अभवन् अतिमहती पुष्पवृष्टिरासीदित्यथ । ‘अङ्ग गात्रान्तिकोपायप्रतीकेष्वप्रधानके । अङ्गो देशविशेषे स्यात्' इति विश्व । असबन्धे सबन्ध रूपातिशयोक्ति । बशस्थवृत्तम् ॥ ९७ ॥

 जाग्रत्स्वति । तस्य कर्णस्य सर्वषु अवयवेषु करचरणादिषु जाग्रत्सु विद्य मानेषु सखपि कर्ण पुन श्रोत्रमेव-स्वा स्वीया हिरण्मयी काञ्चनीम् । ‘दाण्डि नायन-'इत्यादिना निपात । भूषा कुण्डल आथिने इन्द्राय विततार दत्तवान् । इति यत् । अत्र कुण्डलदाने तेन कणेन सह नाम्ना कर्णेतिसज्ञया यत्साम्य तुल्यत्र तत् । तस्येति शेष । अत्रस्येत्यर्थं । हेतुर्युवमित्युत्प्रेक्षा । यद्यपि कर चरणादिभिरपि कवचदान कृत तदस्यापि तुल्यम्, इद त्वधिकमित्युत्प्रेक्षितमिति येयम् । अत्रोक्तोत्प्रेक्षया तन्नामासास्यमात्रस्यापि तथा दानहेतुत्वे किमु वक्तव्य तदाननैसर्गिकत्वम् इत्यर्थापत्तिप्रतीतेरलकारेणालकारध्वनि ॥ ९८ ॥

 आपृच्छयेति । तदनु कवचकुण्डलदानानन्तर नाकस्य स्वर्गस्य पति इन्द्र त कर्ण आपृच्छय गच्छामीत्युक्त्वा सुधर्मा देवसभा आसाध प्राप्य सिद्धाना नारदादीना देवयोनिविशेषाणा वा मरुता देवताना अप्सरसा च समाजे सधै अस्य कर्णस्य चरित तथाविध दानचारित्र सविधे समीपे सुरभ्या कामधेन्वा रोमन्थ चर्वितचर्वणमपि अविगणय्य दूरीकृत्य निशम्यमान क्षूयमाण यथा स्यात् तथा प्राशसत् प्रकर्षेण स्तुतवान् । शरीरमुत्कृत्त्य दानस्य तस्या अप्यसभवादिति भाव ॥ ९९ ॥


  1. ‘तद्विततार इति पाठ