पृष्ठम्:चम्पूभारतम्.pdf/३२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२७
अष्टम स्तबक: ।


आनन्दयित्रीमखिलस्य जन्तोरन्त क्षमा स्वामपहाय मोहात् ।
बन्धुप्रणाशाद्वहुदु खदोग्ध्र्यै बहि क्षमायै स्पृहयामि धियम् ॥ १८ ॥
गतिर्न मेऽन्या गरुडध्वज त्वया विनाधुनास्या विपदो विधूतये
वनानलार्चिर्वलयावृतिस्थितेर्बलाहकात्कि शरण मृगीशिशो ॥ १९ ॥
बहुमि किमिहापरै प्रलापैर्बहिरन्तश्च वदामि तुल्य[१]भावम् ।
कुकुराधिपबन्धुभिर्मम स्वै कुरु सधि कुरुवशभूतये त्वम् ॥ २० ॥
इति ब्रुवन्त यदुनायकोऽब्रवीद्युधिष्ठिर योगिविचिन्त्यवैभव ।
महीपते यद्भवता समीरित महात्मना युक्तमिद्' भवादृशम् ॥ २१ ॥


 आनन्दयित्रीमिति । हे कृष्ण, अखिलस्य जन्तो प्राणिमात्रस्य आनन्द यित्री आनन्द कुर्वन्तीं स्खा खीया अन्त मनसि क्षमा क्षान्तिगुण मोहाव राज्यलोभकृतात् अज्ञानात् विहाय बन्धुप्रणाशाद्धेतो बहुदु खस्य दोग्ढ्यै जन यिश्यै बहि बाह्यायै क्षमाये भूम्यै स्पृहयामि इच्छामि यत ततो मा धिक् । निन्द्योऽहमित्यर्थ । अत्र बन्धुनाशाङ्गीकारपूवक राज्यकाद्वाक्यार्थेनात्मनिन्द नसमर्थनाद्वाक्यार्थहेतुक काव्यलिङ्गम् ॥ १८

 गतिरिति । हे गरुडध्वज, अस्या प्रकृताया मे मदीयाया विपद बन्धु क्षयरूपाया विधूतये निवारणाय त्वया विना त्वत्तोऽन्या गति अधुना नास्ति । वनानलस्य दावाग्ने अर्चिर्वलयेन ज्वालामण्डलेन आवृता वेष्टिता स्थिति यस्य तस्य मृग्या शिशु तस्य बळाहकात् मेघात् विना । मेघ विहायेति ल्यब्लोपे पञ्चमी वा । शरण रक्षक किम् । तदन्यन्नास्त्येवेत्यर्थ । अत्रोपमानोपमेयवा क्यार्थयो द्वयोरविद्यमानत्वरूपैकसामान्यकलाप्रतिवस्तूपमालकार वाक्ययो रेकसामान्ये प्रतिवस्तूपमा मता इति लक्षणात् । वशस्थम् ॥ १९ ॥

 बहुभिरिति । कुकुरा यादवविशेषा तेषामधिपेति सबुद्धि ।हे कृष्ण, बहुभि अपरै अन् प्रकार्यं निरर्थकवचनै इह इदानीं कि प्रयोजनम् । न किमपीत्यर्थं । बहि बाह्ये अन्त मनसि च शक्तौ व्यञ्जनाया चेति वा । तुल्य अभित्र भाव अभिप्राय यस्मिस्तद्यथा भवति तथा वदामि कृत्य कथयामि कुरुवशस्य भूतये श्रेयसे मम स्वै स्खरै बन्धुभि सह सधि त्व कुरु । औपच्छन्दसिकम् ॥ २० ॥

 इतीति । इत्युकप्रकारेण ब्रुवन्त वदन्त युधिष्ठिर प्रति योगिभि स्वात्मनि चित्तलयविद्भि विचिन्त्य ध्येय वैभव माहात्म्य यस्य तथोक्त यदुनायक कृष्ण हे महीपते युधिष्ठिर, भवता यत्समीरित कथित इद वचन भवादृशा त्वत्तुल्पाना महात्मना युक्त उचितमेव इत्यब्रवीत् । अत्र माहात्म्यस्य वशश्रेय प्रवणताभि प्रायगर्भत्वात्परिकरालकार्। एव माहात्म्यसम्यग्वचनयो अनुरूपघटनवर्णनात् समालकारश्च । द्वयो ससृष्टि । वशस्थम् ॥ २१ ॥


  1. ‘भाव ' इति पाठ