पृष्ठम्:चम्पूभारतम्.pdf/३५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५१
अस्टम स्तबक ।

 इति दशनकिरणव्याजान्तक्ष्चि[१] ररक्षित [२] तदश स्तन्य प्रकाशयन्त्या इव कुन्त्या निदेश कर्ण कर्णदेशा[३] ध्वनीन विधाय साकमञ्जलिना समुचितमुत्तर [४] बबन्ध ॥

,

भोजा[५]न्ववायो भुवने प्रतीत कुल कुरूणा च तथा दूयेऽस्मिन् ।
तवाम्ब [६]जन्मोपयमश्च चेद्वौ त्वय्येव जागर्त्युचितज्ञभाव ॥ ७७ ॥

अङ्गदूय मे परिपालनीयमङ्ग त्वया शूरजनाग्रगेण ।
एव वशे मे विततान यस्तत्तस्यापि सख्य किमुपेक्षणीयम् [७] ॥ ७८ ॥


पराङ्चुखस्य भाव पाराङ्धुरय औदासीन्य विधत्ते वहति । तस्मै पुत्राय इद अखिल जगत् धिगिति शब्दस्य अभिधेय अर्थम् । निन्दामिति भाव । सुखेन । विशृङ्खलमित्यर्थ । दोग्धि करोति । ‘विड् निर्भत्सननिन्दयो' इत्यमर । यत्त्वत्र श्लोके ‘यस्मैकस्मैचन पुरुषायेन्द्रायेत्यथ ’ इति व्याख्याय ‘इन्द्रस्य स्वभ र्तृत्वात् नाम्ना तद्रहणमयुक्तमिति तथा व्यपदेश’ इति नृसिह , तन्न । अयि वत्स, रवेरनुग्रहादिति मूलासागत्यापत्ते । रवेरपि तद्वद्भर्तृत्वेन तस्यापि तत्र नाम्ना व्यपदेशानौचित्यादिति ॥ ७६ ॥

 इतीति । इत्युक्तप्रकार अन्त स्तनगर्भे चिराद्रक्षित निहित तस्य कर्णस्य अश भाग स्तन्य स्तनक्षीर दशनकिरणाना दन्तकान्तीना व्याजात् प्रकाशं यन्स्या बहि प्रसारयन्त्या इव स्थिताया इत्युत्प्रेक्षा सापह्नवा च । कुन्त्या निदेश आज्ञावाक्य कर्ण कर्णदेशे श्रोत्रमार्गे अध्वनीन गच्छन्त विधाय । तच्छुत्वेत्यर्थ । समुचित उभयलोकक्ष्लध्य उत्तर प्रतिवाक्य अञ्जलिना साक बबन्व । साञ्जलिबन्ध प्रत्युक्त्त्वानित्यर्थ ॥

 भोजेति । भोजाना यादवविशेषाणा अन्ववायो वश भुबने प्रतीत प्रख्यात । कुरूणा कुल च तथा भुवने प्रतीतम् । हे अम्ब मात , अस्मिन् द्वये भोजवशे कुरुवशे च क्रमेण तव जन्म उत्पत्ति उपयभ विवाहश्च द्वौ चेत् अभूता यदि, तर्हि त्वयि उचितज्ञ कर्तव्यकोविद भाव अभिप्राय जागर्ति स्फुरत्येव । गुणानामुभयवशशुद्धिनियतत्वादिति भाव । अत एवानुमानालकार । उभयचशशुध्द्या उचितज्ञत्वानुमानादिति ॥ ७७ ॥

 तत किमत आह--अङ्गद्वयमिति । अङ्ग हे कर्ण, शूरजनाना अग्रगेण अग्रेसरेण त्वया मे मदीय अङ्गम्य शरीरस्य अङ्गदेशस्य च द्वय परिपालनीयम् । भुजाभ्यामिति भाव । एव उक्तप्रकारेण । उक्त्वेति शेष । य दुर्योधन तत् अङ्गद्वय मे मम वशे अधीनत्वे विततान अकरोत् । मदघीन कृतवानित्यर्थ ।


  1. ‘चिरकालरक्षित’ इति पाठ
  2. ’तदश’ इति पाठ
  3. ’अध्वनीत’ इति पाठ
  4. ‘आबबन्ध’ इति पाठ
  5. ‘भोजा वयो यो भुवनप्रतीत ’ इति पाठ
  6. जमोपयमोत्सवौ चेत्' इति पाठ
  7. ‘कर्ण इति पाठ