पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
6
चम्पूरामायणम् ।


 वाचमिति । अपचमा प्रगनवचमा क्वीना व्यासादिश्वीना प्रथम का रामविकुश गुरारला । स प्रसिद्ध । अन न यन्छन्दापेक्षा । तदुत का प्रमादो-अमान्तयाँसदानुभूतार्थविषय स्वच्छन्दो यमुपादाम नरपेक्षते' इति । द्वार उत्सपाय । अन्ययानागने म्यवान् । भगवान् । 'उत्पत्ति निधन च भूदनाना गति गतिम् । वत्ति विद्यानविद्या च सबाच्यो भगवानति ॥' इवापर प्रचेतसोऽपल प्राचेतमो वाल्मीकि । 'तम्प्रापत्तम्' इत्वम् ।। स्वान्मनायाणिय स । वाल्मीकिन इने विश्व । रमन्ते सरीरेन्द्रहपीपर तचा विवेदनधि नरा पावरिपा रात्रोध नारमशान द्यात सग्याचे श्रीनारायः विन्यनामसकीर्तनेनेवि नारद व दगुरू भारदीये-गायनारायणप्रया स्वलो। भयापहाम् । नारदो नाशयति नामशानन पन ॥ इति । अथवा 'गरया। नर प्रोक परमा'मा सनातन' रवि नारीयदनाचर परमात्मा तस्य सर्मा नार परमात्मविषयमान तापदिशति परमगनिस्तया माम्यहा नारद । तेनास्य भयवचनानमुफमिलवधेयम् । तस्यै नारदस्य ब्रह्मानिशेगे समागतम्य देवर्पिपवरच हाच निशम्य । 'यो म्यान्नम्मा पद रोके यादिदि प्रशानुरूषोत्तरता 'मुने वनाम्यह दुघा तयुत श्रूयता नर ' इत्याविवक्षित बारामादणीसा श्रीरामगुणवानरूपा वाच शुवा । 'गुइसातव्यम्' न्यायेन सरस्टोरगुरोनारदम्य मुसान्यविधैर्विहितलाशित मात्र । 'निम म्यवौनि अवो तया निशमयत्यपि इने महमा । ततो निशाम्भनौरैद रूपम् अन्यथा निशमयति स्थान् । अत एवाद वामन -निराम्दानिशमायाम प्रशांत भेदात्र' इति । ननु "दागशालारदो जने दोऽनुशावत्रमुव' भागवतम्रसिद्ध हि नारदस्य ब्रह्मपुरत्वम् । तथाच-स्मारिभवद्या का वास्तव्य रूपिणी । चयर रामचरित पापन परिनत ॥ इति स्वान्दे पात्रों अति परमेश्वरलोचदवाइयोपनिन अवरोदिकषिसूत रामचरित भूगर चर्तिचातुर्यतापनय विमोदनार्थ सचिव रचनामयुत्तन्य परमवारनिकस ब्रह्म एष भूमी सायेन मामीविरपणावती-पत्बादम्य प्रष्ट्रल गरदस्योपदैव च कया पचत इति चेत्, यखम् । मानुपान्तरेणावीण्य तस प्रक्षयाना मित्यापपुण्याचानुपपसिरित्सदमतिमन । मध्ये भवो मायदिन । "मार पान्दम्य मन्यदिनादेशो भाषाप्रपश्च स्यात्' इति म्यामर । मध्यावा मध्यादैनशब्द एवोत्पादिपु परित' इत्यन्ये । ता --इत्गादेभ्योऽन्' मा' यहिनाय निश्माय । माध्यविरफिया मिल । महर्षिभिईरिप्रवर सध्या मानस चवन्दनायनानामाप्रपितु चौग्शम् । महर्षिलवण ... तप शाचपय दान्ता सलवाचो बहुश्रुता । वेदवेशतत्वला ऋपय परिकीर्तिता ॥ इति । कृत । पुसा पावनीम् । मत एक समसामज्ञानाना निहन्त्री विनाशिनीम् खरेयातलदाणानक्षेत्रपापनिवर्तनेन शानप्रदानीमिरर्थ । दममा तमसानीभयान सभणया तत्तरियाल । अन रामसा मथमिति यमनमितपस्या त्या यनुप्रास शब्दार । क्षार सूचम् ॥