पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । स्खाल्यार्थेऽप्रलय । अषया प्रज्ञारणास्तीत प्राज्ञ । 'प्रज्ञाभक्षा दो ण' पालय । प्रमितप्रमाव परसाततेडा । 'रा प्रदार प्रभावश्च यत्तेज कोश जम्' इलमर । अलसोऽलनामा पविदाज 1 'सज्ञा मामान गायपा च नाया रने खियाम्' इति विश्च 1 उत्रिताय मैनवाचनाबमतिविम्वेन रार्ग पगाधितायेलर्थ । पलचिदहातकुलगोजाय न परिचित्ताय विशेष मापया शिपाय ब्राह्मणय दिवेक्षगरमाय । 'कमण यामिप्रति र प्रदान सप्रदानत्वाचनुपी । अभ्यर्य पूजयिला । न खपहाये वर्ष । अन्यथा 'असा तमवज्ञात तत्तानसमुदाहाम्' इति गोतामा भगवदुफरीथा पर शपनीयता स्थापित भाव 1 से खीये । 'खो भातावामान व निबामौये इलमर । विरोसने ने दितीयादिवचनमेतत् । न । य िचिनिस बिती दत्त्या प्रतिक्षा सलसवा मापूरखा परिपूरयामास । समर्पितवानिस । सरसवतानियोहण भासिपादन उपर रानानो नामलेश गगमन्तीति भाव । न तुमयविहे, तसादार पारेपानीपगितिमाल तापम् । रत्त पूर्ववत् । दशम येनापति जनास परिणे ददौ । अर्पश्चापी या जगाम गति मुत्तमाम् ॥' तथा च- 'रास पाब्य वेनाय म्वा तनु जगतीपति 1 प्रभाव पक्षिणे राता जगाम गतिम त्तमाम || तथा झला रोजखा बामणे वेदपारगे । याचमाने खके नेने उलानि मना इदा ।।' इलेपन्छोत्रयस्यापि मूलम् ॥ योमाधुनो व परिपाल्पत ताई सलचसमानराहणरूपानध समापतेदिचार- असुरसमरवेलाजातयाशरसाने यरयुगमविशस्त्व प्रीतिपूर्व अया मे। रशिथिलगुषावन्धा मत्यसधा नरेन्द्रा जललिपिरिति काम सगिरन्ता गिर साम् ॥ १९ ॥ असुरति । मगुरत्तमरवाया दाम्नरामुरयुद्धरस्पये जाता समु पना या वाचा गुरमतजनितयेइना नया अवमानेऽन्ते । सयामादन्यनापरारणेन द्वा बाया निवत्तिवादिति भात्र । लयमा निराशाचा मे मा परलोयुग युगलम् । 'कुम तु थुगल युगम्' इत्मर । प्रौतिपूर्व वाचदिवर्तनजविरापरितोषपूर्वक दयाँ तथाऽपियो दरावानसि । पारितोपिचनया वरात्र काम्पसमीति वा गिरमुफलानर्सरनि भाष : तमिरमाशीयोविच्छिन्नो गुणधो दानशक्षियादिगुणानुवत्तियंघा । सगुणसपाइनरकीपरणतपरा इखई । 'सषा विश्व प्रतिक्षायाम्' इत्यमर । नरेखा राद्याग । 'नरेन्द्र पाणिवे राशि विघतोऽपि व स्मृत' इति वैनगती । ता निर जललिपिरिवि लाक्षरपि भारस्पति । लिगिटासरनिभासे लिपिलिगिरम खित्री' इलमर । काममरसम्त सचिरन्ता आरपन्ताम् । समपनाया सोह। यशरपवचन जललिपिपदप्रतिष्ठिामिनि सलाच गईण सभविष्यतीतर्थ । सासधनरे प्रति रचिताहात्यमनिष्ठामाप्रयुक्तगईणादय को वाऽनपापोऽति प्रभावित.नानिनि