पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् ! भाव । जगि मम देऽपि निभातेमाभहित पाश द्वितीयेत्युक्तम् । अत्र भरो जर रिपिचमगाद्रूपतालकार । मालिनीत्तम् ।। कि बहुना, कि यति । किबहुना मनोरयापरिधरपे सन्या मरण निश्चित्तचिल्लाह- मत्योधा गिरमिह निर्वहम्य मा घा सन्मान भुवि न सहेय राममातु । सस्थास्ये निपमुपभुज्य पदयतस्त मनाह सबसि न चेत्मय मानम् ॥ २० ॥ सत्येति । गिर घरग दाल्यानलेवस्ता जाच रात्लेन यति रालोदा यथा पापा । वह गुपित्याच' हाते क्यप् । 'रूपपरपू-' इति कास । पानी निर्यटन समश्यस्व या उन मा या मा निर्वस्त्त । माया मुद्या या पुरध्येवा । नान ननामिनि रे नि भार । स्नुि भुवि लोके गमनानु कौसन्दाला समान रानमानुपमकर न सहे। न समिथे। गोड न मानुपामित्तथ । महेन् । राममनभानच मगति सपनागन्मानस्य देन्यवरवन दुमहत्यादिति भाए । पद प्रवर्तमान सरचमान सनाह. रामाभिषेवसपन न वजारो वेतन विस्वसि यदि वे तब पदयन मत । पपन्न स्वामनालई । 'पही चानादरेशी यष्टी। विपनुपभुन्य गरलका न्यबजल। श्वेडस्तु गरात विषम्' हलगर । रास्यास्ये मरिभ्य । हीनतीननाटर मरणमवेति माव । 'सस्थाधारे सिमी मृ' अमर । 'रामवन पत्र स्थ'दल मनेपदम् । अन रामायशोष --शनिशुल पण न पेद्दा बपि मे परम् । अथप हि प्रहायम नीवित हिमानिता हि विपमर्थन चापि हि तवाया । पश्यतन्ते मरिणःमि रामो यानिधियते ॥ इति । प्रददि- परितम्-'नौ जो मनिलयत प्रहर्षिगीयम्' इति रमणान In एववादिनी मेला भूयोऽपि भूपतिरवदत् । पवमिति । एग्जादिनीमेना या भूय पुनरपि भूपातशरधी सदाइ दवाच ॥ ददेवार:- अपि कठिनदये, किमुन्मुक्तलोकमर्यादया दयायेतया त्ययेति । अयोति । कमिदाय कश्निचित्त । पुन पुनरवनयेऽपि मार्दषाभनाइदय- वं स्वोपनम् । बन्जा परित्वए। लोकमर्याश सतीपनिन्यायरपा या तया । समतित्रान्तहरूप समाचारयेलध । दापेतया दयाहीना । करनि अवन् । लंदा हिम्, भिवका बहुमानचितलघु । 'कुन्गाप्नग्नवित पक्षेपे भिन्द डायते' इति शाधन ॥ 'नुज मुक्त' इति पाठ