पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धम्पूरामायणम् । अनर्धान गह- नेवाभवस्त्वमिह शीलयतीपु गण्या नामजल्पितमता गणना स राम | नवापमात्मजसुखान्याहमप्यनायें नैवापमम्बु भरतेन न मे प्रदेयम् ॥ २१ ॥ नेति । है अनाय दु शीले, अत एव स्वमिह से शीरवनीपु सत्तिमपलासु साध्वीप्तित्यप । “शाल पभाचे उद्धृत' इलामर । मण्या गपानीया नैवान नघाति । भुवो लर। परोपनपेऽप्यामन थेयोऽभायेन 'माक्षरोऽपि लाने अधिः नित' । 'व्रतम्रो मुशायःक्षि' इत्यादिनहुभयनशासीलर्थ । तभा ख बान पिनुमता प्रचयितकाणा राजन्याना मध्ये गाना संस्था नेवाभज प्रात पिशाचिकन स्वया चत्तल ममाफिचिपरत्वाधिनस्तंन्यामिकादिनन्मानाति ोगी भाव । पाहमयरमननि मुखानि तानि मवापम् । पाक नतो पचारादिजनितीख्यानि नेव प्रापत्रमिलष । रामनाननेन महादसपूर्वस्मरण स्थावरसारित्वादिति मात्र । सनैयारोऽवधारणापक | मोते?ह । पुपादिया प्र शदेवा । तया भरवेन मे भयम् । निवाप पितृतर्पणम् । 'पितृदान निवाप स्पा' इलमर । तस्य सन्धि नैवतम् । सपन्बार्थेषण । अम्यूदक न प्रदेय । दातम्यन् । भरतस्वार्थत्वेऽष्पना यास्तव दुभंगगर्भसभात्यात् । 'सदा गान्धार सस्थानि दप्येयु क्षेनदोएन ' इति न्यायनायोग्यतया गायंदैहिकक्यिा न क्तं न्यज्यं । भवन्नरणभयादामे प्रजाजित आत्मनोऽपि मरण सुनिश्चितभेद भाव । मन परेतस्य निचापोदय मिष्टमेव । तथापि न देयमिति निषेधितवादनिष्ट विधेरिवरनिषेपत्याप्यनुपपमानतया भागास नातेन निहारमारिष्यत इला क्षेपाल सर । एक विद्यानाधेन–'समानार्थतयानिमिप्याभारोऽप्याक्षेप इत्यु पगम्दते । यया पोटनिषेधस्याप्पपश्यमानता आभास वम्, तथाग्नेशविधेर प्यनुपपद्यमानतया हामासत्वम्' इति । रामामिषेयविधातेऽपि पुनस्या राज्यलाम स्वादिति खोमेन रिलवतीगम्यत्वाभागाधनीलीमरत्वेऽपि खस्य वैध रूपुनल पितृकर्माचरणान व चेत्यहिकामुनिवविरुदमनस्य स्गदिति वा नत्या, अस्माइभिनिवेशाद्विरता भविष्यतीति भत्तानेन राज्ञा भरदनिकापाम्पुटानामदेव पम्यासेन निगनिधन सुचितमिति परमरहस्यम् । अन रामाप्रपोक 'गम पारमितव्यो में मृतम्य सलिलमियाम् । सपनया लया नैव पर्तव्या साला किया ॥' इति । यदा भरतेन नैचापमग्दु मैन प्रदेयनिति बाई । प्रदेयमेसर्घ ] राममनोचरक्षणमेव निजमरणावश्यभाविस्वात्तत्सानिध्यामायन भरत पर ममोम्वदेटिक्रियाचरण परो भविष्यतीति भान । वसन्ततिशतम् ॥ भगम इति पाठ