पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । वसञ्चान्तर विधा इवार-- चि , यासस्त्वचा भवतु किचन तारवीण छायागुमाश्च भवनानि भचन्तु धन्या । कैकेपि तस्य शयनानि कयं भवेयु- स्त्वञ्चेतसोऽपि कदिनानि शिलात्तलानि ॥ २२॥ किं च । चास इति । हे गि, तस्य समस्य । दिव्याम्बरधारिण इति माद । दारवीया नरसबन्धि नीनाम् । समन्धार्थेऽण् । 'दिवान' वादिना म् । खया सबन्धि गिन पिंचिन् । बलदिवनिलप । 'स्ववानी वत्र चनसमबियाम्' उसनर । पासो बन गस्तु 1 तथा भन्या श्रीरातत्व निदान- स्वेन सफलजन्मानराजाप्रधाना दुमा भारवायामा चमेसारव 1 शाकपा- विवामित्वान्मध्यापरोपी समास । 'टायाभो नमेर स्यात्' इति शम्दागर । मीरमामा वा भवनाने गृहाणि भवन्नु । दिध्यभवनमचारिन इति भाव । किंतु समेतसन्नव हृदयामि पडनानि स्राणि । त्वचेत एवाति ठिन, ततोऽप्यतिर दिन वे तेगा योग्यता कि फलानि गाव । शिरगतल्याने शिरापदेशा शय- निनि शुरया क्य भवेयु । वन्फरन्छामर्यघाममणिदेव याना भविंग्याते । मनु शिरीपपुष्पातिकमामाईसपनश्चरीग्म्य इसतन्त्रातम्यम्पापोचिम्प छिन- तरचिलतलान्येव शयनानि भविनु महन्तीलय । एादेव मन हृदय निन्न तीनि म । प्रत्तनु पूर्वपत् । रासम्म भावानि गगनानि मिल्दनानि पचन- सोऽपि रजिनानि च भवेयु । त्वचनम रानन्दराणि नैन । रितु रवयेन हिला - तमरिनामेति वयते ।। पब म; महिमताप्याचित्ता नाभूदेषा मन्थराधान्तवृत्ति । -राकाचन्द्र राजमानेऽप्यराध वीरच्छना चन्द्रकान्तम्बलीच ॥ २३ ॥

पचमिति । एवमुझरीला भासता वाचान्येने भना तन प्राप्देश्वरेण

दशग्येन । 'शुरुलाछाज्य इत्यत् । भन्सिंतापवादितापि । 'भन्न पपादनम्' इलकर । गन्धरया पिशाचकापयाकान्तान्छना । निहुना इति यावत् । वृत्ति राहतेन अस्याः सा । 'तिवसनजोवने' इलमर । एपा वैषेपी रावाचदै पूर्णि मायने । 'पूर्ण राकः निशाकरे' अमर 1 अवाः मेघावरणाशनिक धरदिन 'यथा तथा राजमाने प्रहारामागे सत्यपि वारच्छता स्तापछादिता ' प्रता- हिनी पीएलमर । चन्द्रकान्तसम्यग चन्दयन्तमविभूमिरिन । 'जानपद- 'इलादिना अनिमार्थ रीप् । आईविता अहाईवयमा । सम्पामिविपानाभिनि मेरापन्धुखीनि पाइन् । नानाभीव । नाई अान्दा प्रयनेनापि प्रकृति प्रतिपद्यन्त इति भार । मन मालो ननयज्वामटे ने नाशीरर्थवावका । 'मा गए' इति पाठ २ निशामा पति पर