पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० सम्पूरामायणम् । अन सति भसतवारण चिनमा भायापार्यानदयाविशेषाकिरसवार । 'कका मम्यामनु पत्तिा बोपोफिर्निगते' इति लपणार । तथा मथरागन्ततिस विवरणात्या चित्ता भानाभाष पति देवत्व काय नियमलनार । वा चपा पापग्थन्नवल्या जामगि नमाणामन्योन्दापक्षितलासर । शालिनागम् माहिदुत्ता तो तागोन्धिो 'सि रक्षणान् ।। तदनु मुहर्तमानमपि राममुग्यावलोकमसुखमंगुबुभूपर्दशर कुमारनानयेति सुमन्त्रमादिदेश । तदन्विति । तदनु कदीचित्तस्यानाद्राभावान मारम् । मुटमार शरन, परिवारमगमि' ला । सगनन्तर धीररामदिरम्यावश्यभारित्नापिति गल । ते चेन्या अनिवार्य निश्श्यत्व अधर्मगीरो राशो रामप्र बनविनिधितव च सूप रत्वगन्तव्यम् । 'मुहर्तन पराजे पाद्धांटेमाद्विरावेऽमि थ' इति विश्व । राम बदलनेन मारामान बन्नदतुबुभ पुरनुर्भाग्नुमा । धीम दिन मात्र खर्ष । भुर सची 'सनाशभिक्ष उ' 1 वारा उमार राममान्य म.. प्रापयेत सुमन नाम मन्त्रिगमादिदेश आनापयामाय तेन सत्वर राजभवन प्रवेशितो राम कृतप्रणाम पितरमा भूतमुखबिकासमारादालक्ष्य चक्रित किमिदमिति कैफेयीमन्वयुक्त सेनेसि । तेन सुमधेश रावरगविलम्बिाम् । रासो बिलम्यागामि णुचाई भाष । 'सबर चपत तूर्णमपिगम्बतमा 'इगर । राजभान ररियर प्रदेशित सन् । विझेम चारमनि क । राम हननणान वृत्तामवादन । अयथाभूत प्रथग्भून पूर्णपक्षण विरमको नविकासो वस्त्रीयस्य । पितर दर रथ भारान् समीपे । 'आरासनीपयरे 'इत्यमर । आप धरितो भयर प्रान्त सन् | इव रामो मुख विशाम्राहिमाम् । पुतरे या जानामिल । दल पंवेयांमन्वयुक्त अपन्छन् । 'मनोऽनुयोग मृच्छा थ' इत्यमर । सापि पापाशया प्रत्यषादीत् । सेति। तत पापाशय पामिनाया । इभाषेवि वापत् । 'भाभाव स्वाद गिनाये मानसाकरसोरपि' इति विध । खा कर पि प्रत्यवादी युवान । श्रीर.. मनास्योत्तरं इदाक्लिप । देशल मिचि हृदि । राय विहणोति- : वत्स, प्रतिभुतबरद्धय निर्वहणे निपुणेतरस्तातस्ते समति सानुश यस्तनयवात्सल्यासत्यव्यत्यासत्रासाच माडर्मगाये शोकसार निमजतीति । वत्सेति । है बस राम, वेब वात पितः । दाराणु जनन पिटा' इगर । गयुगू कुमारम्' इति पाठ २ शितस्तत' इति पाठ ३'शिन पति पार 'चकितमी पति पाठ ५'गापौगदी पाउ'