पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । १०१ समतीदाना प्रतिष्ठुन पूर्व प्रतिज्ञा। सदाय तस्स निवरण सगपने । घरदय तमनन्दर स्वयमेव पारदरिष्यति । निपुण प्रयोगनरमादितर 1 अपम रात्रिरथ 1 "प्रवाण निपुणभिज्ञाननि मानशिक्षिता' इलमा । यत एव सानुराय समन सताप मन् । ' शून्देश्यानुशयों कीघद्वेषानुसापया 'दसबर । तनये स्वरि बास-मारोहान् । 'भीमान्सिस्तु वामर' इलमर 1 तदा समस्याग मरताभिवावरणप्रत्र- सुखविपयात्रामाद्रयाच हेतौरगाये मारे । दुग्नर इल्पथ । गवमानर 'सान गढ मृशा । जराभावितोन्मजनमित्र । 'अनाड मशगन्ध दलमर । निन्वति निमामो भवनलेव प्रलवादादिति पूवगः सुराधा . कि तारमिलासरावानार- वरदय तावत्तष मुनिवृत्त्यैव बने वर्तनमवनेरचन भैरतस्येति । घरेति । पखबरयुगलम् । सावन्द्वसधारणाच । 'यावताच साप- सनी मानेर मारण' इसनर । तव भवने मुनित्या तापमरत्त्यत्र । दारी भेदविजनरसन्तरव्यवदायर । वने दवावन धर्नन चतुदरावापरानपानम् । सबा मान्य कोरवन भरक्षण पा रस। क्तरित्युद। तब धनाम एका वर , भरतस्य भूपरिपालनमपर इस । इति पानसमाप्त! | अपना रति त्र प्रत्यक्षा दादिति वरच महा इति वरदव नायव सन्दिनन्वय ॥ "रामस्तदाकण्यं प्रमुदितहृदय कृतावलिरेना प्रति व्यजिनपत । राम इति । रामसरनुयनावश्यं सविशेष श्रुत्रा प्रमुचितदयो धीरोइननया भिकारमा अलभ्य मनुष्यास्त वर सर । धीरोदाममनु-'महामोऽति- नीर कृपावारिकाधन । सुवर्णाचल्या धीरोझा सुमन्त ।' इन । एतन धेयकसम् । 'मनगो निविमरम्व वयं सवधि हेतुपु' इति रविवा । मन एक नारलिबिरदिनरमपुट । भांजीनियविधेयनारगणमेनन् । एना या मध व्यविज्ञादिशापामार I लदेनाह- भीतो भूभरत किमय भरत किया बना पावना __ जस्तोऽह सगरान्वगायककुदस्तात कुन सोचति । दिव्याया सरितो निगपरणाची प्रतिभामिमा __ मागभ्यामिपूरयिष्यति म चैत्पुत्री रथ यादग्यम् ॥ २५ ॥ भीत रति । है अम्ब मान । 'भया माताऽय ग्राम स्यान' इलमर । अम्बापन वोहन' इति हन्न । अब खानानान्येऽपि सारविनिरोधाचरणत परपि मनपातितपरायण चेऽपि तब निविकारस्वादिलनामानवानिवग तन्यम् । भरवस्थ पुरो भूभरलो भूभारान् । न तु सा भूनारान् । पदमाताम', ।। भन्यतापैच' हा पाठ मातल बाद पति पाठ ३ ना ध्याना' पति 'पाठ ' पूरयिबादि पाउ