पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ चम्पूपमायणम् । एवेसर्थ । तया राम । पारपतनि पावनात्यधिनताहेतो नितु नरपंरकता । 'पूर पबने । करि ल्युर । पहातपोवनात् । पूर्वव पथमी। नोनीत लिम्।। मन एवेलम् । 'चतुर्दश दरखासो मीतभी मावस भवन्' इलमर । का सगरम्य सगरमानिनोऽन्तवासन्य पुस्य पाद श्रेष्ठ । अपवा सापरब्यापार राज्ञा घेट । 'इन्यवाय सनान ' इति वापदेवमर 1 'हवादी या राजलक्ष्ममिति विश्वप्रकाश । अन सराबशनमय सभी राजगुठी नापा भीरमाद राखानी दुसरपतिडापारावारपासंग्य एव, अवसादरम्यासे' पप्रतिशामुग्धारतरण क्रियरिनि सूचदायलेखगन्तव्यम् । अम्मपित नहार बनको दशरभ कुदो हेतो नोचति खिद्यति । म जुतोऽपि शोचितन्यमिक्षः । घोरणयौरमयोरप्यन्यगरपाभारादिनि भाव । तक इत्याग्रहकार-हिरिना दिव्या तम्या सरिनो वियद्नाया निदररणापितृतर्पचााहिविधागात । बन तून राज्भगीरथचोदेति भार । 'नेवर शिर्षणम्इसमर । त्यो पाम् । न ततोऽप्यधिक्य वेचप । 'बोलो वचना' इदि दी । इना प्रते. वयताम् । अपमन्दतान । आवाभ्या स चर वाषाभ्या साधनभूदान्याम् । भरतेन मया चल । 'लदादीनि सदनितम् इति समहावादिना भरतेने तहासदस्जादिनावशेष । 'चुवाती शिवको इलाबादेश । 'युनइसझेरना इससरोऽन्तादेम । नागिपूरयियति चेन विवंदिपनि चरा त पूरी मसान्धनवान् । प्रासायानिनि । मानवेन्स मादेन । पुरानो नराशयत दी युपत्या अनन्यसाधारणनिरोदरपरस्ताणा पुराणानन्मक बनने परेशमा मौऽस्य राशोऽचराजन्य नियूहमनिपेक्षया अन्यतया या निषदामा कुत्तो वान पुगाब्दवाच्या कुनो बाष पुनवाग्म्यात् । तलावायभ्यामेतजकिस्त तातेनापि न शोचित्तव्यनिलष । मानविनादिम् ॥ वनभुवि तनुमाननापमानापितं में सकरभुषनमार स्थापितो यत्समूर्ति । तदिह जुकरतायामाचयोस्तविताया मपि पतति गरीयानम्य ते पक्षपात ॥ २५ ॥ बनेति । है बम्ब, मद्य वनभुने कान्तारचीनि ननुमानस मामवेतन्य कस्यैव प्राण रक्षणम् । अल्पभारभरणनिलयं । आशापितमाघ । ममैतत्पुर- मौधि भाव । चितु दत्लो वाल । भारोहगासमर्थ इति यम । तम्घ भरत खगर्मसभूतम्य न सिरचि सकलभुवनभारोऽपभूभार गुणदल्यापैटवारप ' स्थापितो निक्षिा । 'भुवन बरपे मेरे लिपि विमपि विष ! ततसम्हातारणादिहास्मिन्व य विपये । आवयो । भराय मम चेवर । सुलरताचा सोक्य समिताशमा विताया सखा गरीमान्गुरुगर । रुपान्दाई यमुने प्रिन्धिर-' हलादिना गुपेगेंगदेवा । ते स्त्र पक्षपात आइरो मयि पान