पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ चम्पूरामायणम् । गहाण चा पास्यथ । -पुरा दिल नहुप दुराधिपुष्पोदयान्सग इन्मत्व का सन विजाहारहारप्रकोपितेन छुम्मराभवेन भुनो भवेरी न सापदाम मुबि पपान-नाति पीयक्तिी भया । वक्ष्यति चारमन्ते । उपमा वार ॥ तत. मा पितृनिदेशमाचरेति राममादिदेवा । तत इति । तम्तदन तर सा कैकेयी पितुर्दशरथस्य निदेशमाज्ञाम'चर विधेयां गनमादिदेश आशापयानाम । ततो राम सिमा दिलत आर- स एप- मातुराक्षा पदमूह मालामिच महाया । बनाय रानो चबाज जगतामवनाय च ॥ २७ ॥ स इति । सोऽय बैंकेयाशः स एप महाशर नवतितपणो रामो मा या वनवासाय मजेखेवरूपशामा मात्र पुपरमिन सो वहन सिरसा धारया नत्यागेकि । चनाय । दण्डान प्रतील, । "किया योगद- इलादिना चतुर्थी । तथा जगतामपनाय जगदपणाय च वान जगाम । पन पर गतमन्उदिता । बनासे दुनिप्रशिष्टपरिपालनाभ्या लोकनि हम्प जागा नागपामरनायुक्तमित्यवगतम्या । उपनामार ॥ असो समासाद्य सद्य कौसल्यासदनमभिपेकप्रतिवन्ध फैकेयी निर्वघमात्मन बनवास प्रणामानन्तर तभी न्यवेदयत् । असाविति । असो राम रायोऽपिरम्बेन कौसयासहन निजमान सम. सय प्रविश्वामिपेक्स निराज्याभिषेपम्प प्रतिबन्धमनारारभूत वैया निर्जन राष्टम् । परापान ग़ान निर्मग भरतस्यायिकर्तगर पाभिनिवेश मिथ । राया आत्मनो नाम च प्र-रामानन्तर नमस्कारानन्तरता तसा कास. त्याय न्यवेदया । कचित्तवानिलार्ष । सदाकर्ण्य विदीर्णतया विषदिग्धमुखशिलीमुसविधचणयु गलेच सहसा नित्य विललाप। सेतदिति । राा चौराया एन्द्रामवनवासमचनमा ध्रुवा बिगडदवा पिदन्तिान्तरमा रादी । तस्य वमपरायपात्रत्वादिति भाव । भिम गुम यस शिलीमुखम् । विपदिम्ब विपरुपित मुखममभागे यस्य स तपो य विण भुगो माण । 'मुन यादप्रभातमि', 'भरियाणा शिनी मुने' इयुमपनाया । तेन मिड साइत धवग्युगल कणसुन वसा सा तो वे प्रेक्षा । तया कह चम्प पिक्षियप्रवदजन्तहु सहब सून्यते । सरसा कीघ्रम् । 'परादिपाडादायय १ निदेशाविधारमचिरम् निशगविरारम्' दी पाठ २ समासाच मीमच्या' पति पार पात्' इति पाठ ४ 'भूम्या निपल पनि पाए