पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- थयोध्याकाण्डम् । सम्' इति शाकटायन 1 निपल भुवि पतित्वा । स्थानमनत्यत्वादिति मात्र । विकल्प परिदेवनाती बभव । विरुप परिदेशनम्' दलमर ॥ तंदेवाह- रेखारथाङ्गसरसीसशसचिढेर क्षेमकरे तब करे जगता प्रयाणाम् । कान्तारकन्दजनन रचयेति नून- मारवान्पतिसर भगवान्यसित ॥२८॥ रेरोति । रेगा एल रधानानि चाचि च सरतीम्हाणि च दाहाथ । रथाताया- चाररेणा इव । ते विहान अस्प तस्मिन् । सामुद्रिकशानोपमहाभाग्यसपतिकूच पाया ताहजनवरजित इलयं । पत्रान अगत्य भ व खागा स्वर्गमापाता- लना का। उपतालमतन् । अशेपलोरानानिसा । हेम करोचीति शेमकरे शुभ- करे। 'समधियादेशाच' इति गन् । 'अघिद्-' इत्याविना नुनागम । तब ररे इसी । 'दलितादराव रा' इत्यार । कम्तारे अरण्ये कन्दनामभ्यवहाचिवाना गू विशेषाणा सन्नमवदारणम् । ‘कान्तार वम दुर्गमम्' इमर । रचा विपहि। जानोपामिनि भाः । इति मत्यति प । भगवान । 'उत्पातच चिनारा न भूतानामागति गतिम् । वत्ति विद्यामक्षिा च सदान्मो भग्व.निति । इत्युकलादणो वत्तष्ठ निरार दलालमारमन्त्रनिगदवाल्नम् । यया पथमेव भवेदिदि भाव । 'भा चमूजपने रखरात्र पतिगरो विदाम्' दल्पमर 1 अन राज्यामिरेज वेनामुणग्य प्रतिमरम्य मन्दजानायलेनो पतितत्वादीक्षा । खा च नूनमिनि व्यापारावारान्या । बनारधन सरन्याद नोमनीतिगम् । प्रदत्त दि भवेनाशाम्मामु पेसा प्रचारते ॥ दति स्म गन् । अनान्तरे रामाभिषेविषान्नागनानो निल्टाभिमागो रक्ष्मणनावदच सा- तत्र सीमिधिरतिमानमवृहमन्यु शतमन्युसमानमेवमग्रजमकथयत् । सति । तन पासानापिलापगमवे । मुगवाया अपर समिनिमाण । 'हारिभ्य रतीपलय । अतिमानप्रमुखनन्यु धारामवनवासावाया घामावः स्वाइलन्त दोष रत् दातमन्युममान भोगधनादिसरमा इन्द्रपुरमायुपमा । असर पात्रातर श्रीराम प्रसेन समागरीचाऽभयन् अबोना। तरकारमेष विरोनि-- . आर्य, कार्यमिद लोकगईहाया कैग्या चेचसा रजसा जरसा "च समानान्तस्यान्ततया कृत्यारत्यविवेकमूकस राज्ञ प्रज्ञाशैथिल्या निस्तेन चचसा सत्यय राज्यमटीपर्यटनं विधातुम् । २'लाणायाया' इति पाठ पचभा गरमा 'न कापन्' इति पाठ शनि का १.व.