पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

फलकम्:-1


पत्र कंचन आञ्चमिधुनाक पञ्चशरविद्धमपि व्याघेनानुनिलं पायतो घतानुकम्पस्य भगवतो वाल्मीकेवेदनारबिन्दाच्छन्दोमयी चंदेर नि ससार सरस्वती ॥ समेति । दर तमसत्तीरे । पच शरा यम्म तेन पारेण परेश विद्ध मढ़- । काममोहिमित पाइन् । 'कान परसार मर' इसमर । पञ्चम चैटमिति गम्यते । 'अरनिन्दन गोर च चून च ननमरित्रा । नौरोपल च ते पचवाणय सारय । इलमर । तथाामपि च्यापेन उन्धन । निषादे- ययन् । 'च्याथो मृगघातीवो मुगयुचरण स' इलमर 1 अनु पश्चा- रुपन् । परमशीन्यपरनितर्थ । 'व्या समझारे' इति भानो क्मणि च । मिथुनामांधी न जय शो बविमला । "पुर घोऽय दर कल' पर । पुमान्सिया इसेमशेर । योमिनाहान् । तन्मियुनादिवर्थ । औरणे पचनी । "रवीपुमो निर्जुन द्वन्दम् इसनर । चनर कुमार निया पदस्त । 'निषेनन तु विन्यान दर्शनारोग्नेलगम्' इत्यनर । अत एन अनुपम्योत्परहरणच । मैची दित करुणा उपेक्षा चैति कवचम महक परतिजेन मिदनानस रुोत्पादनचादिवि भाव । "प. दयानाम्पा समर । भगाटो ब, मारे । पद्य वाटमातम् । बदनमरवि निव- पमिदस्मास । न तु चयनमेनारबिन्दगिनी रुपनमात । तया सत्वरबिन्दम्य गानेन तम्मान्सरपतीने मरणायोगान् । इन्दोन पठान्छन्दोनिनदा । 'बानि- विरानाएव्' दति छादसा 1 उद दातरो मया । टिवाण-' देखादिना । काविषयच यत्सनानकाय सरजनी व रामार नि-प्रपन्न विन नि- गीर्वाग्वान भरपती' इसमर । 'म गा इति भादौ ॥ तानेल मरम्बारीमाह--

मा निपाद प्रतिष्ठा चममम शाध्यती समा ।
यत्कौशामिथुनादेकमधी काममोहिवम् ॥ ६॥

मा निपादेति । है निषाद, व शावटी समा अनन्तजार । 'सवारों सोन्यो हारनोऽया गररसना' इलर ! प्रचन्तसयोने द्वितीया । प्रति गाजि मा गनों मा प्रामुहि । जिनमेन निरपेयर्थ । गमेडल पुषादलाकडेरटादेश माधोंगे' इलयारनप्रतिषेधे चपायऽध्यापदादमावपतिपय । बयलगाव- भुनादेफ कामनोहिन दादातत्परमवीईतवारने । इन्तेहि हुनो पावन । वापरलेन परत ओक । वामीमहशवरामुपदेण पुन्हा वायसनही मृत । मह वायम्-नानपाद मा रानीनियपि विश्ललिग्निवे नानपाद मीनिदास श्रीराम, ल शादी समाधिरकार प्रतिक्षामगम । अततधा- दसपनो वियी भवेव । यदत् कारणावायलिथुनात, 'इञ्च गतिधदिस- निभायो' इति घातो कुचा रामती क्यसी तम्या भास त्राची राभरा रापन । 'पञ्चदारानुनिशन पति पाऊ