पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ चम्पूरामायणम् । आयति । हे आर्य पूज्य, इश्मेदार्थमयुधम् । ततोपपद्यत इसय । फिरीदमिलात आहु-लोवेवि । लोकगणा या गराचारणशीलवाहकनि बदाया । पुत्ला निन्दा च गणे' दलमर । मैग्या या विमलापेन रपसा र गुना तो रनौगुण यूटी परागातवयोरपि' इति शपत । जरसा वाघका स्थषा च । 'जराया जरसन्यतरसाम इति जराशन्स परमादेश । समसामासान तया रामभिभारा सरपध्या हेतुना । 'सान्त हन्नानस मन' इत्यमर । प्रहरु विवेकसम्य कार्गगर्यविवशत्यस्य । उपाणितरनभ्य एकमपनीय भवति, मेत तु फ़िा बदल्यमिति भाव । राज्ञ मना भिल्या विमान्यानि सतेन बचमा निर्गर नानाचा त्येन राम पगापरिपालनात्मा राबत्व राखच बिहाय । अदयीपर्यटः मरण्यसकार बिधातु र्तुम् । अममिति पूर्वण वध ॥ ननु भात या दमा चा, यस्सागेन पुमा गुरनिदेशोऽपश्य वर्तव्य , भार" चिपेधस्मरण दिल्याशश्व तत्र युनि वकि- कि तु, तुभ्यमनभ्यर्थमानाय प्रथममेव पिमा प्रदचा ननु पृथिधी। फिरिवति । कि तु। तत निमुन्यते चेदिल्यर्थ । अनन्यर्थनमाय अयाचमानाय शुन पुन जानियेनानुपश्चगरिंग इसर्थ । अरमानाथ दध पुनर्न प्रायम् । अन भ्यर्थमानाय चकिमु वतव्यमिति भाव । 'जनमेऽर्षयतेरा वार्यात्रावरोवनेह वमाना। तुम भयो । 'भर्मण, यममिप्रति स राप्रदानम्' इति राप्रदानन्या चतुर पिना पश्चिी भ प्रहला ननु वितीर्णा सा । अत प्रहीताया पुनरग्रहणेन शर्मा प्रतिग्रहपरित्यागदोष । तत्रापि नवय दनापहरणदोष । तस्माद्भयताररत्वावर पुनरत्य पृथ्वी यति तात्पनन् । गनु तनापि न ममत्व में पुरपाव्यानिहेतुत्वादिति न मन्तब्यम । 'मनियम परो धर्म प्रजान्नामेब पाल्नम्' इति मनुवरनार। मानुती धर्ममायनोऽपि सम्म कानापारनात्परम्य पुषन्य मोवसायश्वाविवाह.. क्षत्रधाऽपि धापय प्रमाद्यापि वर्णाश्रमरक्षणात समीचीन प्रायेण पुरुष निश्शेयसे नियोजयेत् । क्षति । सनीचीन सन्थ मनधर्म शानियलगारोऽपि । यस्तुसभावाव भारणाथमोऽयमपिशबद । चमोदनपेतो अब । 'धमपत्यवयायायनपेने परमसर । दम्गात्पधी गागात् । 'जुमसदिराम- दलादिना पञ्चमी । प्रमापापि पगाद प्राप्यापि । धर्मनागीनपहिती भुवापील) 1वर्णा नाहगादय , आधन ब्रह्मचर्यादय , तेपा रषदन गरिपालना तो माये भूना । 'मायो भूयगानमने हलगर । पुरुषन् । निता थेयो नियसम् । 'मचतुर-खादिना मणान्यरर चाम्तो निपातित । तम्मिन्पवल्पुस्पार्था प्रक्षे नियोजपवर्तन् । मोक्षाधिकारिंग उदिसा । तश्विकरणाइममार्गप्रमादेन वगुप्येऽपि धनत्वात्सम्यक्सजापरि र सम्पासर' इति पाठ ३ 'ममायोपि' इति पाठ