पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । १०७ पालनारनपहा क्षनधर्मग्य सुनिननोचितावीपर्पटगत्परधर्मादानापेक्षया श्रेष्ठ- स्वान्छेयरसारत्व भाति । "पासनों मिण पर मालवाहिना । सपने निधन रेप परधों भयावह ॥ इति भगवरचन्दादिति भाव ॥ A अध देवल नेनापि परुषस्य पुरवाधसमर्थनसामध्यराभवा धर्मनिर्चादर पुरपगार एव रमधिग्रणीय इसार- नियतं नियतिपलमतिलल्य पौरपमेव धीरस्य पुरपार्थीम्समईयेत् । निमतमिति । पुरुपत्र कम पोरष पुरपकार प्ले 1 पोरव पुरुषस्योक्ते भावे वर्मणि तेवति' इति विध । चुनाविलादपा 1 अवधारणार्मेऽयमेवार । शिया निधिते या नया । नियनिदल दैनालम् । 'नियतिनियमे दो' इति विश्व । अहि- लह अनितम्य । धीरस्य यशालिन पुस पुत्वा धर्मावशनोक्षविधपुर पार्थानरामपनिबहेन । वाक्त्या परिनियारस्पैव पुरपालाको नचन्यम्य । मत पुरसार एवं समाश्रयणीय इति भाव ॥ इस हमरा गुपवस तम्य पनिनसार- मा भूत्वत्पदपमयोरमणिमा कान्तारसत्रारत ____पायो पाटलिमा मनास्त्रसरतु ज्याकर्पणादेव मे। . कैकेयीपरिभूतवातवचने नम्री भवान्मा स भू- किचिन्मामकमार्य शौर्यजटये नन धनुर्पतंताम् ॥ २९ ॥ मा भूदिति । है आर्ष पूज्य, शार्वजलधे । अपारगोरसपत्यथ । रनपदा अयोभदाचरणारविन्दको रान्तारसचारतोडरपराचारादरदिमा आरंपशम् । लदिल- मिति यावत् । ' वडादिन्य प्यञ्च इव चारादिमनिच । मा मन् मास्तु । 'माडि ठा इमाशिप छ । वितु उयाव-प्पा मारपणान् । 'मानौ या शिजिनी गुण' इसमर । में गम पाणी इत्व पर पाहिमा रजिमा । 'धेतरतस्तु पारल' इत्वमा । पूवदिमनिच् । मनागीमानमरतु प्रवनतान् । तर भवान्क्वेग्या परिशू- राम्य विनोहितम्प तातस पिलुवचन विपमें नग्न प्रल । विभेय इति यानर । मल भारतमा भूयादिल । रणवचनस्मानादरणीयवादिति भार । 'लोत्तरे लट च' शनि शनिवार छ । 'न माल्योग' दलतिष । "पे प्रथम' रवि प्रध- । मपुरसचम् । किंतु विपिीपमामर नीयम् । 'तवामनावमायने' इति मन- । देगा । धतुर्गम सन् पीताम् । स्वापरतनम्य पितुर्वचननियन्त्रिततका वातारमा - रतरो मा भर । स्तुि मोनपं गपूर मदीय धरायम्य पाणप्रयोगेण पर्यावा- विधुरमकिनभूत पितर हनिम्पामील । तया रामायणे-'प्रोन्साहितोऽय " काया अनुटी यार न पिता । अमिनभूतो नि गर या धपतामेति ।।' तपा - स्माधि-गरोरग्यालिस सांपर्यमानानन । पथप्रतिपनस कार्य गपति १'नियनपत पाठ २ पुषस भीरम्य'ति पाठ ३'भानद"समर्पनेर R पाठी ४'किं वा पति पाठ