पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूररमायणम् । शसनम् ॥ी । मगो धीरोद्धतल्लादित्यमुक्तानिहनुग्रमेयम् । लधमनु- दपोत्माधर्यभृयिवत्तिरियन । मायानी मुलभत्रोध सधीरोदा दन्यते ।। दति । डान राइम्पनत्वेन प्राप्तयो गौरामपादष्पहाता पिमपारचिन्त्री श्रीरामपादन बार पिगन ठोगेश्या वर्तयिा पर नियमनादेश परसल्यानमार । तशे. पर श्रीरामधनुर्नपयो प्रायो श्रीरामनपर दीयावा मनुपि नियननादार इति तयोफिशिवदासर । 'एग्य वस्तुन प्रसादा वर । एक्ट नियम सा हि परिसख्या निग्यते ।। इति षणात् ।। एयमावझाम लक्ष्मण राम सान्त्वयन्नेबाचोचत् । एवमिति । एवमुकरीया नाचताण दाम् । 'वन व्यतया पत्रि' इतस दातीवान । छदामण राम सन्त्य यासामयादैरपलगत्यात्र । 'सानसाम्यमुने समें इत्यमर । अबोचा। तमयरनेवार-- यस, सविस्वशजाताना पिद्धनिदेश एव देशिक सर्वफर्मम् । प्रत्सेति। ई परा, लक्ष्मपैसादरंगामन्त्र गम् । रान्यतृवशनाताना सूर्यवंशेज माना राजा पितृनिदेश पितृनियोग एव सर्गमन सानो देविक माना । उपदेशेवि यावद । सूर्यवशोसया सर्व पिनुराकारापालनतपर एनेगर्थ । आले नासामिद विरुद्ध मिति भान ॥ न केवलमस्यामिय मर्यादा, रितु पूपानन्येपानपीलार- बाहय खलु पितृनिदेशगौरवाहोहत्यामपि मातबंधमपि तारण्य विनिमयमपि कैण्डरेणुकेयपूरप्रभृतय कैर्षाणा निर्विचारमाचारब- तामपण्या इति गण्यन्ते । बदव दाते । मदन म गपि । रेणुराया अपथ रेणुकेको दागपालो राम । 'नीभ्यो टन्' । पूरर्थयातिन दन । प्रसतेनरासर गुनादर । पश्च रयन पूस्टोनि द्वन्द । ते प्रतिरादिश्या ते तथोका । प्रयोऽनके पून महात्मान पितृ- निवेशे पिनानामा गौरमादावापिसका गोरल्यमपि । ननु पखवग्याचेजलाई याम् । 'हगस्त 'दति रन्तेभाने क्यप् । रातरशान्तादेन । बज रोपन । तथा मानधयमि' । नेतु यत्सा क्या चानचो बधम् । ता तारण्यस्य गोर- नस निमको पुबिएर्वपरित्तामपि । न तु रासचिबसी शिनिमम । स्वान्तावसविनिमोनक एल तितृतिदेशो न स्वीय, सवारपनवाराविनियो- जरत कि यकश्यीयविदाब्दमारार्थं । निर्विचार विचाररहि। राधा तथा धर्मशान निषिद्ध गोहत्याबमहापातक क्यकार मुफ्युना सायति शमान्यनिलय । सुर्वणा आचरतात । रोनेगरी सानम् । तेनाचरणेनासारवता रदाया रसरलानाम् । बन्य नय त्रीसमाया श्रेठा । 'सत्तद्विष- इल्यान्दनः क्षिप् । 'अप 'पचा 'दहि पाठ ९ 'गुण्ड 'पदि पार पाणापि इदि पाठ