पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । ग्रामाला गवतेचे पत्तष्य ' इति पत्वम् । इलेव गायन्ते सरयायते । प्रमारूले सुस्विरूप । पिनिदेश गुरुमक्तामोहगरपनेव सासाहेनुरभूत, सिमुन गजास:दिनाकरणमिति भाव । • उसमर्थ विगगवत- तसादबश्यं वश्य च पितुरवगाहे गाममिति। तलादिति । बरूपिनियोगोऽज यमनुष्यताकारणादिनाय । अवश्य निधित पिनुवयो वा गा एप सन् । न तु बिमत इकारा 1 गत' इति यपत्र । नगरपयन्न गाहे प्रविशेखपोचलति पूषण सवय । अन रामा- पणा सपिणा च पितृवाक्य र्वता अतरिया । गोरत मडुना धर्म जन- दापि विपभिता ॥ रामान गमेण रेणुश सननी सयन् । ता परगनारी चिलुचकारणान् ॥ अस्मार नु बुरे पूर्व रागरस्याज्ञया पि । बनदि सारे मिमदान गुमहान्दा नि । पूरस्टुन रामायचे नाहीत । स्पेय वपा महा- भारतादी पिता-पूर्व जावादमनसमाप्तनु महनयभारनिदरेन रिना वातिना निज पूरू सामान चरम दत्त्वा बिरा म्याराहीत्वानिति । अन गोरबादियानेण उवारीनाशाजनापरनाना यनगरमलजर - दिना पायाला पूर्ण स्थायथामम् । प्रदेशो भया ताधारख्यमुच्यते । इति रुषम्वन ॥ सत्र विस्तृतपुत्रवान्सल्या कौसल्या तेन सह गन्तुमनिरूपस्ती मृतमयामेन समेष सविनयमेषममिहिता। तति । सन नलिन्मनये विस्नुःपुरकानपत्रा रामकिसुननेहा कोस वेन राह उनेय मान, गन्नु । चन प्रती । कमिलाप कामनमाना लगी। नपामेन पिहिन्दनगरबरेग रानैन सरिनन सप्तजयनेक वायमागरीक्षामितिका ।। तप्रकारमेवाई- कान्तारभाजि नयि केकथराजपुन्या. कादयान्दलितया ऋलितस वाचा ॥ तातस्य बोकदसतम्लपित शरीर मातस्वया न तु कदाचिदुपेषणीयम् ॥ ३० ॥ कान्तारेति । हे याद , मत्रि कान्तारमाधि अरण्य गने रति । कस्बराज- 'भ्या सनियतनराया । यो मान युगामेव वरिष्यतीति भाष । कासन कोयत। पांच दिन पुरम इलमर । कन्मलिनोत्पशाया घना । सवधाराब- स्पोवर्थ । दल्लिन्य पिदारिस । पीडिदस्यत्वषं । तातस्त्रालपितु संघ दोक्दहनापित मद्विरहरनितशेकावलेन द्वितम् । सतप्तमिति यावत् । शरीर खपा कदाचिल्लगमानमपि चोलीय दामादरणीयम् । शुरचारपायक । कम