पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० चम्पूरामायणम् । तात्करोपितोषपारे भरा परिनपणीय । बारमात्रविदलनमेर टु सहन, समापि शेग्मतसतापपलियु वन्तव्यम् । नसबगोपरि मुमयमाप्रापचादिति भाष । मायनेन बन प्रति सम्पते 1 पतिदेवा दवा तु तदुपचावयव एप स्वतव्यामते माप । चपतनित्त म् । तत सा तनयस म्पस्यायनाय समस्तदेवताकीतनपुर सरीना दिपमाचचक्षे । तत इति । तनभावनन्तर सा कौसल्या तनयस्य रामस्य खरस्यनाय । नार- यसपदना गिलाच । सनलाइववारीनपुर सरीमिन्दादिसकलदेवतास्तुतिपूर्वपाम् । 'पुरोडपती रान' इति टप विधायन्-' उत्सादिना की । मारि- धमाचक्ष उमाव । 'नमाल सहसाझे मदेवनमरखे । नहाने समानते भवन मजलम् ।। सन्याकीर्वाद चारैत्यथ ।। तदनु शमस्तामनिवन्ध निष्कान्त प्रकान्तनेपथ्यापा सीतायाः प्रासादमाससाद। तवन्धिति । तदपाशीरत्तयन तर रामस्व कौशल्यागनिवा- नमस्कल्प निजान्न मातृराक्षानिनिर्गत सन मन्तमारषनेपथ्यमभिरेगोचिटकेटो यस्यामाया माना। भागाद सदनमासमाद विदेश ।। गत धीराम करोविचार--- कल्याणवाइसुखिता सदसय पान्ता कान्तारवारकथया कटुपीचकार । अम्भोदनादमुदिता विपिने मयूरी सवासयन्चिय धनुर्वनिना पुलिन्द ॥३१॥ कल्याणेति । राणादेव रामगिफलम्चनेन अक्षिता सनात्मुलाम् । चारवाविवास्तिन् । ला नाना प्रियतमा पीला कान्तारचारक्थयारण्यपचारवान्या विपिनेऽम्भोदनादेन जलदनितेन मुदितामानन्दता । मयामतिरार्चन जीनि गयूरौं मयूरासनम् । पोदरादेवाल्याए । 'जावेरखाविषयान्-'पति की । घच- निना धनुपद्वारेण पुलिन्दो व्याध का गनात मधीपयन्सखा गार कलपीचकार सोगवाराग । यीब-रनानेत्रहितेन राज्ञा नियुकोऽह मन अति गनियामी- रुपवरनेन विमनीपारेल । उपएलोर । ना नोचोपयासमा पमप्रापपर- पथनच नमानोपपत्ते । कित्लन सनरागनमान एप पनि विधान्ति । अन्यधाति प्रगादिलाटम् । एत स्वयत् ।। गाद किमत आह- अयमैनामनुगेन्दुमुपान्तामकथयत् । 'वन' विकचिन पर'२ 'उपगीर हात पार