पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । अयमिति । अथ श्रीराभोऽनुगनुन नुसतुमुपनान्दा तादरामेना सीता पर- वयवोनन् । तदेव- प्रिये जनकनन्दिनि प्रकृतिपेशलामीदशी कथं पलपयितु सद्दे तब शिरीपमुहीं तनूम । गृहीतहरिणीमणत्रिकविसरेनामाशिय- क्षतरितशोपितारणवृकानने कानने ॥ ३२ ॥ प्रिय इति । पीनातीति प्रिया 1 'इनुपध-' इत्यादिना प्रलप । असारत- त्वाच । है प्रिय जनगान्दाने जनमानानि 'सखुबो बहुम्' इति बहुम्भ- क्ष्णसामध्यॉजयापिलायनपय । टिम्यादीम् । पारमबोवनय कान्ताररुचारा- नहलायोननापन् । यस पेसण चारतरान् । 'चारी दहेक पेरा समर । आप सिरीयम्ही शिरीषपुष्पदन्मत्तानीशी मियन्ताम् । सुखोपचारोमितानि- रघ । मकान, शरीरम् । गृहीत दर यहरिगीगानिय कुरतनिपुरम्मानिकपदेश । मोऽहि जिघातान्तोनिमदेशीब प्रथा रजातालि सार । पृष्टाधरे निम्म समर । तन सिरिन्यो नि सरन्यो मानःशिरा नानाविधनाय । 'ना नु अनि शिरा' इत्यमर । तामोत्तमविभिन्न यथा तथा । यद्वा नासा धातेभ्यो मणेय लारा परिघुत होणितनवरतनारुणानि माणामारायाणागागगानि अम्मिन्न मगन् । हिंसात्रुरज्यानन्तमयर इस 1 "पोरमबीहाभृगो ए' इत्य- मर । कानने घरच्या पवितु परिकमायञ्ज क्ष महे तो वा गृष्ये । न पथचिदपि गढ इवणे । एवमक्यपदिति पर्चेण उपन्ध 1 पृश्य म् । ष्णा राम तद्नु नानानिधर्मपतेनापयनुन्मिपदनिगमिपाशयिस्वाथा मैथि च्या लक्ष्मणेऽप्यनदलितानुगमनव्यवसाये वासिष्ठाय सुयनाय भूपण- मशेष नागसरलेण सह शत्रुजयाय मातुल्दतं मत्तहस्तिनम- गस्टपौशिकाम्या च महाणि रजानि वितीर्य तदन निर्जपरिषीर्य- मुपी धनुपी निरपायवाणकर्मणी यमणी निर्मर्यादशिलीमुखरूतानु- पही निपनी निपतितवीरपायौ उपाणी वरुणेन जनरुसदसि दत्तमे- तत्समस्तमायुधज्ञातमादाय मामनुगच्छेति सोमिनिमम्बनहीत् । सन्पिति । रास्त तदनन्तर मेथिन्दा जानक्या नानाविधेन हितबुया सर - पचीनन । तदभिधीयते---सदा मुल न जानामि दु जमेव राय नम्' खादै- रामायणोच्याप्रकारेणापि प्रयत्नेन । बहुप्रसरैरप्युपााररिलर्थ । भनुनिक पदानुदय- क्षारी 'सी पाठ २'मरनशन' प्रति पाठ ३ 'भल मान्यच इन्दिनन्' शंग पार ४'महामपि न रहानि नितीग निरपराने सी पाठ ५'मरम्बदाय इति पाट