पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । दनुनिगमिषाविल्यमनुगमनेन्डादौर्बल्य यस्यास्तसाम् । अनितानुसरणेच्छापा समामित्वयं । तथा लक्ष्मणेऽप्यनवखितानुगमनब्यवसायेऽनिवदितानुयाना योगे सांड अनमसितेखान 'पोऽन्तामणि' दात घातो वर्मकरीरिक । ततो नम्समास ततो नासिष्ठाय वसिष्ठमुराय । 'तस्पापलम् दयण् । सुचनाय मुयशनान आचार्य याशेष भूषण भूपंजापन | वनरामयवेयूराजकुम्हलायशेपभूपणामीलय । शत्रु जरीति शपुजय । शाया मजि-इलादिना सप्रदाय । अषन्- इत्यादिना गुमागम । स इत्यादयो यम्प तम् । शनुजनामा प्रतिसमित्यर्थ । म देन दत मत्तालिन मतेमच नागतालेण राष्ट्र मनसहसेच सारम् । 'मारा माहिमजा नागावी जयदी । वित्तीय त्वा । तयागालायिभ्या झुम्न समाविश्वामिनाभ्या च महानग्यामूल्यानि । मूल्ये पूजाविवाद' हसमर रमानि मनिकाञ्चनादीनि श्रेष्ठचस्तूनि च । “रन श्रेष्ठ मणावपि' इति विश्व वितीय तदनु निरारीया देवद्धिपा दलाना नार्य प्रभाव सामर्थ्य वा मुमत्रो इरत इति तोफ । 'अमरा निर्जरा देवा', 'वीर्य शुल्के प्रभाव च देव सामर्थ्य गौरगि' इलागरमायती 1 बनुषी च निरपाय निराता बाणान रक्षणस योरो तपोके वर्मणी कधुके । 'तनुत्र वर्म कञ्चकम् इत्यमर तथा लिभदा थपध्येया। शिलीमुजा शयास्त हत्तोऽनुपनीनुस धो गयोस।। अक्षयसायमापिल । निषा तूणीरौ च । 'नूणोपासनातूणीरनिपादशियो' इत्यमर । निवर्तित निष्पादित बार पाण रणसमध्यनन्तरवर्तन्यमपान याभ्याती। शत्रगरचविसर्थ । 'वीरपण यतान ते भाविनि वारणे' इत्यमर पाणी सो चेत्सेताम्मस्यम् । नपुसम्म नपुरलेन-दीकोष । जनामदाम जगवयशसभाग। वरपेन मे मय दामायुग जातमहालापमादाय गृहीत्वा मामनुगडानुसरेति शौमित्रि एमगनबझीपनुगली तवान् । मानपितमानिलयं । तथा च श्रीरामायणम्-'थे र राशो ददो दिव्य महती यक्ष्य खयम् । जनकप महायते धनुषी ने प्रदर्शच ॥ यो पवने दिये तूपी चरक्षयायरी। आदिवाविव तो होगी सही हिमपरिपवै ॥ राय निहित समेनार्यस्य समान । स स्वमायुधमादार तिप्रयजन बदमण ।। इति । अनने च्यारलातार मिरिदासा समापा । सत्यवारस्तु ननु भनरपक्षे अनुरदियदा नयानाक्यमसिमे तदनुसाद मियते । सल्यमेतत् । गायरा बाल्मीरिय शेडी प्रस्तुता प्रतिपादनापारवश्यायन पक्तव्यमर्थ वनुक्रबोगरत गनिमाजेन प्रसिद्धगजवदतीति । व्या बालकान्दे नाभिहित मणिय धनम् 'मपिरनषिद दरा देवरेण में' इति नु दरनिहितवान्, यो यायले बक्तव्य कामापुरता- न्तम् 'स पिना च परिसको य सुर मर्पिमि 'इलादिदरलाण्ट उत्तयानिति । अतबदनुमारिणा तामवता गोजगपि उबोफरखान विरोध इति मन्तव्यम् ॥ तत समित्यात आह- सीतापि निजाभरणजातं सुयशपायै न्यदान् । 'गणा शव पार शित पाठ