पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । मीतापीति । चाथै पिसन्द ! निजभरण पात मयूराजरानादिपकौर- भूपपला मुषहरूप पद्ये भार्याच ग्यात् सची। महाप्रभो श्रीरामास्याचावभावन हपन्या सीतायाच्यापनौवभाषन च गुफमिलर्थ ॥ 'तत सौमिपिरपि स्वाधीनेन धनेन कचित्कौसल्याश्रितमुपाभ्या- यनतोषयत् । तत इति । तत सोमिनश्मणोऽपि मानेन स्वायत्तन । 'अधीनी गिन भाकर' दम्मर । धन रजशवनादिरपेण इल्येर गोसावधितम् । पोषया प्रत्यैव पुरोहितमित्यर्थ । पचित्ति बाधापाध्याय पाहाणपतीपचन् । वकीय- अल्पप्रदानेन सभापयामासेल) 1 एतेन मागीलनिगजनन् पपेक्षया कासल्याधामेवा- सन्तादर सून्यते॥ तन सम्पाय विटाभिधानाय निर्धनाय रिजातये बहस्त- निक्षितण्डपतितदेशाधिक गोधन , कपिक्षलादिम्यो द्विजाति- भ्यष रघुपतिवित्तानि विविधानि बिततार। समेति । तत्र समामये रखपति राउन्याय कुन्याहिताय । पप्तीपुत्र- हिवतम् । मिनट हत्यनिधान नाप पस्न तम्मे निधनायोछलये स्म- चिहिनालये । महोन विज्टरनेन निक्षित परिक्षित । दण्टेन चावतापपपासातदि वामाना गोमहराचापन्दसनामुदीरित श्रीरामदबावशाध्यरितो दो दमसम्म पतिनदेश प एमावचिनर्यादा याय तथोक्ष्यम् । तालदेशसमिसन । गोमन गोतर्ज च। 'गोरख तु गोधव साहला मजे इयमर । तथा इपिशलो नाम मामा आदिवा दे तपोजली द्विजातिमा सवसापायसदियो बामणेभम विधि- पानि नानारूपाणि वितानि गोरनाम्परमानार्शनि द्रव्यापि । 'द्रव्य वित्त मापने धम् इलमर । विततार विश्रामिटयान् । “विश्वाणन वितरणम् इलयर ॥ ततस्ते पौरनारीणा'नि स्वासझन्झानिल्चलबाकिसल्यानार्मला- सलिलासारेपा शोरुपाक्केन च घपूपि मनासि च सिक्त्वा दग्या च मिपिद्धपरिजमानुगमनतया प्रकाशितप्रवाससिमान्ता शुशान्ता- निधनम् । नत इति । ततो विधाशनानन्तरम् । सौतारामलक्ष्मण, 1 नि यायैरेव मलानित सम्पनिदहरामारधरन्ति चश्मानान्मधरदिरा पान्योष्ठपदा दामा तामपोकान्तामा पोरनरीणा बर्षि मनानि च । अनान्दिएपपरेाधुलधारा- सीनिनिदि सपनेन' की पाठ २ 'विन्टाभिधा मिजातये पी पार 'हरचतरनिशिवदेवा' दाते पाठ ४ काम्पिश्यादिभ्यो इनि पार. ५ विभास,मिमा भागिर ' इति पाउ ६ गई 'इते पाह' निझाम्तावरी पाई-