पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चामायणम्। समातेन । 'अस्लमणि पो.निवे' इति विध । गोरशरन को मदहन विक्याद्रीय दामा सवाय च । यध्यसनछिलासारेग सिजल्या मनामी शोपारकेन दायावर यभाकममन्वयायधासरयालकर योद्धत बियादमुपायसर्थ । निपिपरिननानुरफ नायकान्तिकलाशिवारितम्यानुयानवरा हेतुना प्रकाचित प्रान्डीत पचान निद्रान्तो बनवारनिश्वयो यस्तोका सन्न सान्तादना पराभिश्चमलान करना । तत्र, सौता धुरा मगनचारिभिरप्यष्या मा भूदिपं सकलमानवनेत्रपानम् । इत्याफलय्य निपत पिदधे विधाता घोप्पोवन नयमानि शरीरमाजाम् ॥ ३३ ॥ तोति। तेन निर्गमनसमये ॥ सौतेति । बीटा पुरा पूर्व गगनच मिरपि खेचरैरपि । मुतारित भाव । दाइपानासोषिता । महारानपरिपत्यादिति भान । प होता सम्तमानपनेनगन रामहाजनहगोचरा मा भून्मास्तु । 'माधि दत्यादिनाहर, उत्। 'न माइयोगे इस प्रविषेष । इत्यमारकाय विचार मित्त इति विभादा गुफायुच्चसाधनतपरी मला नामोदयेनाभूत्पादनेन शरीर माणिना नयनाभि नेनापि पिदप बा-शाषितकार । नियव निस्टिमित धराया। श्रीरामप्रवरान सहमाना मनवा सो ग दरडारेलर्थ । 'अपिधानतिरोधामपिधाभा- शादनानि न' इसनर । दष्टि भागरिरागेपनराजोरपायो ' इसपेरवारलोप ।। इंत, स्थापि यान्तमनुगच्छति मैथिली मा चासो जहाति न पदाचन लक्ष्मणोऽपि । इत्येतयोरनुगति प्रतिमोय गन्तु भूयोऽपि राजभवन प्रविषेश राम ॥ २४ ॥ तत इति । ततस्तदननारम् । रवेति । मैथिली गीत्व या बहुप्रयोन निपारित शापि चान्त अंग प्रवि पन्छन्तम् । याते शतप्रत्यार । मामनुगम्यानुसर । तथा बत्योऽनुको मनोऽपि कदाचन क्षण्मानमपि माग खजति । 'सोयर- गच्छवीयर्षे' इत्यनेन प्रसारण यो तीमालपनमोरनुगतिमान प्रतिषीय पिज्ञाप्य । दशरपायति खेर । गन्नु पन अनि या रामो भूय पुनरपि राजसदन दशरधना प्रविवेश । सर्वन तदाशाका एक प्राधान्यादिति भार ॥ तसिन्सुमन्त्रेण विज्ञाप्य दाशते भूपतितानिए इस विएरानियत्य सदार सदारचितपरिदेवनो यनोस्कण्ठा खयमप्यकरोत् । १'भाभदोन रवि पार' शी चित्रारित दाने दाशर रति पाउ .