पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । तसिनिति। तगन्धीराने गुमनेन दिन रिक्षाम्प रागोऽय भवनय मनात इति विज्ञापन चा। इत्यामून यवहारम्म राजधर्मवादित मात्र । प्रदर्शिते हगोचरीकृते राति भूपनी राना भुतावर पिसाचामान्त इव । 'भून क्षादी पिणा- यादी बग्ने सलोपमानयो' दक्ष विश्व । विपदागनात् । 'रानाविष्टर' इनि निगगनान् 'भुपमपायेऽपादानम् वयपादानावत्सवमी । निपल पोववेगम्य सोगुमश- अलमा दया भुवि पति वेलयं । सदा अविटिनन् । यिावशेषमता । रवि परिदेवन तदरप सन् । सदार कापासहित ग्वयमपि वनोत्रण्डा बनवाना- "मुक्यम् । 'इनोव ठमतिम्' इवि पाडे कावासोत्मका जुद्धिम् । अक्रोन् । तदा सुमन्त्र कैकेयीमत्रवीत् । तदेति । तदा दलितमये समन भीमनवीदवोचत् ।। तयारमेबार- देवि, घिरैम रामाभिपेकसमुन्भिपिशाहादारावमहादामहात् । देवीति । हे बेवि नगिरामाभिषेर श्रीरामराज्यामिरेको सरेन सन्दरनगम- कन च समापिन समुपदी व अदागकर अनिन्दम्पत इति स्पाम् । सहाय- प्रतिय प्रसादामहादमिनिवेगात् । 'गुणविराम-दामादिना पचमा । विरम विरना भय । तहगायन परित्रजेत्यय 1 "म्याइपरिभ्य पनि पररूपयम् ।। - पुग्नम्या पो शीत्यपारेलागार्थ दन्मानूगोचरमितितारानाह---- पुराखलु चरमसाबावनगतसालमाणिभाषणतया पर्यकपर्यन्तपरि सरत्पिपीलिकालापे कृतहास तव पिनर इलनकारणं पृष्ठा तद्विवरण पउमरणकरमित्यवेत्यापि भूयमो निन्धिा पितेन राजावज्ञाताया मातुस्ते विधा मानुकाथा इति । पुरेति । पुरा पूर्वमा । खराब्दो वाचाल्बारे। वरदा काप्रानु कम्पत्ति- योगिन प्रमाहादतुम्हायतमरमागिभारतमा विज्ञातमकानम्तुवचनता दाना पपात गवनमनीपे परिसग्न्तीना मन्तिीना पिपी सना भूपियरतचारिसूदन- उन्नुपिशपाणामार पे शापये विमय इनहाय दिमते अज्ञान मात्र रामालपन्तीति गगिपरन्त तव पितर रन हसनगरण टास्टेज पृष्ट्वा । पेनानि रेनुनाय इसतीति निगमायुज्यत्र । तविवरण हगगकारण मन पर्भमरणकारणमेसदेत जापि । समूचनादेति भाव । भूयसो बहुलान् । 'बहोलीपो भू च वहो' इति भरातो बसोपा । निधा प्रयासपणाहे तो युपितेन मुवन राणा कानावरा- साया अवमानियन्ते तर मात्रा प्रारम् । "पि प्रगारेच दपमा । मानुपाया । मानुगल। प्रतिरक्चरोंग मानूदिगणीत्रा मा भरिख । गेतील असाद । इलनीदिनि पूर्वण रामघ । 'निरज पिरन की पा २'मनमो नर मागी पठ ३ गरगटेड' इनि पाठ 'मार्ग मा कुराधा' इति पार