पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
8
चन्पूरामायणम् ।


'तत्यापल्लम्ब ए। तस्य पन्नी सची मन्दोदरी । नापि पूवकष । तयो- मियुनादेक काममोहित लोकविशिएवमण रापणनवी । एतेन मार्पिया घामाकिना सम्प्रदायपवर्तकेन खत्मोपतिरूपतीरामस्मरणरूप माल कासाराषपश्य पर्वब्याचिन कृतमिलनगन्तव्यम् । इत्येष सरखती नि तरारेति पूष्ण सपना । मोरारमेतदा- नएम इत्तम पधन लघु सवा समम हिननुर्थयो । गुरुषट् च सवपागेतनलीनस्थ रक्षणम् ॥ इति वचनात् । “मानिपाद प्रतिष्ठः स्वमगम 'दत्यन प्रतिष्ठा तु मम गम' प्रतिरछेद । न विद्यते मा यस्पति विमह । वस सशुद्धि अम निर्भाग्य इति नारायणाये ।।  तदनु समयोचितवत्य निर्त्य स्वाधर्म प्रति गतवति भगवति चाल्मीको ।  तदन्विति । तदनु ‘मा निपाद इत्यादिच्छन्दोनिववाहनि सरगनातरम् । भगवति पुग्ये पल्माको । समयोचित मायामालचितन् । 'समया पाचार कालसिद्धा तसवेद'इलमर । हल कानस-याय दनादि वन निबर्ख फत्या रसाश्रम सनिकेशन पगशाला प्रति नावति शविष्ट सति ।  रात किं प्रमिलत आह-

याणीविलासमपरष कृतोपलम्भ-
सम्भोजभूरसहमान इवाविरामीत् ।
आनाति यतिरनेकविध पञ्च-
व्याजेन्दजालविधिसाधकपिच्केिव || ७ ॥

 वाणीति । अम्भोज नारायणनाभिकमल तन भइतीलाम्भोजनमा । तरक भागवते-'यन्नामिजातादरा दुकोशा दानिरासीद्यत एष होम' इति । 'अन्वेभ्यो अपि दश्यते' इति कर 1 अपरन पुस्पावरे पाल्मीती कृतोनल्म्म लिहितानुपाम् । तोपरम्नागमलर्थ । वाण्या 'मा निपाद इलादिवाच 1 सरसतीदेव्याधाति नाम्यते । बिलात कामसहमानोऽमुध्यमाण गाविसमादुरभूत् । निरूपरिपइसस पुरपाम्तरासकिने वा सहेतेति भाव । पस्तुतस्तु परमापिरतया महागीक- घिमिद्धको चर्शनानन्तरजनितशोसपनोरनार्य निशाज्ञया 'प्रथमतो नारोणनेवार्थ पुन सयमप्युपदेषु ताममक्ष प्रमोऽभूदिति तात्पर्यम् । युज पदिलाह-आभा- तीदि । यत्नुतिर्यस्यामोनभुन उति कियााकि की । अमेरपियो देवतियजनुष्या- दिमैदेन बहुपकारो य प्रपञ्च सर्ग स इति न्यानोऽपदेशो यस्य स तगोको य इन्द्र जालविधि । 'अदेशातारोक्ष्य परोक्षस्व वस्तुन । योपादिभि, सोऽयमैदनाल विधि गराइफलक्ष । तस्य साधमपिटिनेय निष्पादनपिच्छपिशेष दया- नाति प्रकाशते । अत एव स्वचा कौवहन तागेन महारपि भोसोत्पादन तदपनो- पनार्थ खरगनिभवति गाव । पिन्छिकेला पिच्छेब पिन्छिन । साथै पपत्यय । बारपूर्वकारादेश । यद्यपि 'पिच्छन नपुसकै इमर , तथाप्यायन्तोष पिन्छा- १'लायमगरवाति पाउ र भीगारनानै गी गाव' ३'पिस्टल' की पार