पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । ममन्त्रवचन श्रुत्वा गा किमार्थ दिसत आह- तत, कृतासमअनिर्यास सगर फेयात्मजा । निदेर्शनरचे निदिय निरवान्निज पतिम् ॥ ३५ ॥ तत रति । म्यानडा वैयौ । कृतो विहितोऽसमानान्न पुत्रस्य निर्यात कर खागो येन तम् । असमाख्यानगिनमिअथ । सगर रानान निदर्शनत्वे दृष्टा राये निर्दिश्य । सगरत्वमपि पुन परित्यजेति निस्प्लेयर्थ । निर पति सामना निरवनानिहत्तर पारेल्य अचान्तरे वीवचनमसहभान पश्चिदमाद्ध प्रल्पवोचदिलाह- तत्र, सिद्धार्थको महामात्यस्तत्परित्यागमवयीत् । सरयूपातितानेकप्रसामरणकारणात् ॥ ३६ ।। तत्रेति । वन कैरेकीनिन्धिवाक्यसमौ जिलाधक निद्वार्थकन्गमा मल्लामात्य मुंमन्त्राइन्शनमालपर अगा सह भवतीसमास्य । शुभाशुभमधु सदा सह पर्वर इसमाव । 'अययात्यम् सरयूपाविना तरयादीनितिमानामनकमज्ञाना यह ननि मरणमेव वारण निगित तस्मात् । तत्परिजाग तस्यासमजा खान पाम पर सराणानिरामस्य तु परिखाग पर रामबस इति भाव ।। इस्य वटपालम्मेऽप्रमा निश्वयामधनुष्य राजा राममेरमुवाचेलाह- अथ दशरयेन राम सपरिच्छद पर गच्छेति निर्दिष्ट केवल सनि- बपिटेको यस्कलयुगलं च प्रार्थयत । जथेति । अथामाखोक्तपन तर दशरथेग ग्रम सपरिन्छद सपरिवार संभव गावोत्येव निदिधी नियुक्त मत् । परिच्चायतेऽनेनात परिच्छद शवि विमह । "पुरीि राज्ञया पपाओण' पनि पासप । 'वापसर्गरप' दावि मुन्न । निलमि टी सचिननवारण सननसावनम् । इरादितनिसर्थ । पिट रग्दमूनावादा हरणोग्न कण्ट्रोल । तो केवल ताव ! 'सनि-नमनदारणे', 'कण्डोलपिका' इति नहार । पशब्दजयनारनपद । तया घफ्लयुगल बकपत्रयुग्म च । माभएतायारत । सत्तासरस्य मन परिन्छदेन कार्य किम् अपि तु मुनिजनोचि। वाग्लसजिनपिठवनानमेप दातध्यामिति बाधितवानिवर्थ ॥ अनातरे श्रीरामविवामनदीक्षिता पक्या विलन्गसहिष्णुतया इनतर वल्पराया जहारेसाह- सुखोचिताना सुट्यत्तदिव्यलावण्यसपदाम् । अयाणामपि कैकेयी घेतलादीन्युपाहरत् ॥ ३७॥ निरमानेन' इति पाठ जिला शवे पाट पिडफे इस पाऊ क्यान्गुरपाररत' शनि पाठ