पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ चम्पूरामायणम् । जगाचामाननए इंग्लेषु । 'मानसेपु' इति गाठे दूदये । 'चित्त तो दस सान्न इनमानस मन' इलार 1 पारम्पयन्नाविच्छेदेन । विकारो ववष्य वैक्य च असुला बादासान श्रीराम दृष्ट्वा स बना विष वदना चिवल्मानसाथ बारित्यप । निकामनेन विरारोपत्तिश्चिमिनि भाव ॥ तानी सर्वसाधारण्याइनिएस्योत्पन्न विकारमन्यथा योग्यते- कि तु, सचरकले दाशरथी विषादानामीलिताक्षो यदभूहसिष्ठ 1 तदेव जातकरण मा काकुत्स्वपाथार्थ्य विलोचनस्य ॥ ३९॥ कित्यिति । तरकार--सपल्कल पतिः । दातार ओरामे । 'अन् इन्' गबररे । हुमत्यविकारणारोबारिनि उनी । विवादास्सेदाहसिक आमीर ताने एमशत्तालयेषगीलिदनगर । 'बहुनौर) सक्थ्यष्णो थानापन् । मदिर यानी नाशवनेष महा नषिश्रेष्ठम्म वनिमय । पायवाधाविनर श्रीरागतवर्शनम्य । गाये त । करण साबन जातन् । अमीलित्तनमानामुनीण तत्याचम्यसभापरिन । महरमुबानीलिंगन्यनन ताराजर्षण भारानस तला बोधनोपारगमभदिख । तत्वानुसकानसमये सबरीनामधे मीलितनानन्त योगशामसियम। कैगीमील्ने निदा सान मोमलने पिपपदमन A विक्षेप स्यादिति । मन विपापतिनाल्नस्य तस्व.नुरूवानमपरमोत्ये रणानुभ पामगायोगाम्यः । उपपजाति || अन्न व ने व्यथितोऽभूदिला:--- अस्य पीताम्मरत्यागे कि जाता निनियाग। इत्ते प्रत्यम्दशा हो चसियो नातिविव्यथे ॥ ४ ॥ अस्येति । अस्य श्रीरामस्य पीतामरसाने काइनाबाविसाने सति । पीता- दर त्वचा प दभाने विष । अपुरा अपूरी । पीताम्बरधारणास्येनु- परभ्यमानायथ । पर्यापनाचिनो निपातात्पुराशब्दामनमास । आरो मिरिया जाना पापि । काविजय । तो निषित्रियानमग्वारानर कारखोर मनित्यापाशी भार । हसान्यति दोग । मत्सदिनानन्तममानाए । शनिना- मिलर्थ । थेट प्रशस्त । 'प्रसस्यस्प नाति प्रादेश । मिवो नानिवियर्थ जस्त- न्यथा मप्राप। गरिमा रिविव्याधा प्रापयति शब्दाचे पाचर सत्त्वा दा आगनस घानाभ्य तरियरहिद मिचिस्व गायमानुस पाय न शोचसध । उचा च मादानको निक्षमाया ममी निलन तमुख सभी सिरप निषवय वान न शानन करते ॥ इति ।। मोऽय नेथिलीषल्फलबारणमरणदरणसारथिकुलगुरु । स इति । सौडन अरणमारबिलगुरु । अरणोन्ह भारम्विार साथि मातुति दातिवचित्र ---