पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम्। सूर्य । पुरसूतोऽरुणोऽनूर' इत्पनर । सस्य कुल पदास्तम्प गुस्सगायाँ वसिष्ट । मैथिलीवनल्धारणरण नाचारपत् । असा मामाओं राजाचार्या नेहम्बसन- धारणपोग्यगिति रिवारितचानिन्नर्थ । उधेड "स्वादिन श्रम् इति नाम् । शिसोरोप'इलमारलो रापोगान्तरोप । 'रघाभ्या' एखादिना णन्दम् । अन लक्ष्मणवचक बाजार मेऽपि पारागम्य तडारणकमनातीताया दलिभातकोऽपि गृतवानवेन्यनुभयम् ॥ तत्र प्रयापाय पानिपतन्ती स्नुपामाक्षिप्य प्रस्तुतपुरयात्सल्या कौसल्या बाप्पगद्दमयदत् । तति 1 तन दसिम्समय प्रमाणाय बनासकानार्य प्रनिपनन्दा नमरगाणा मुपा श्रीरामवधू सीताम् । 'राना शाजनीच' इसनर । आसियालिजय । पा समुपल पुत्रे धारान इव वान्यज्य मेरो यम्पा ता मोक्का । पापागनि मुतनिनिशेप नरवाल । कोसन्स बाप्पमन्दमविसष्ट पचनमनदन् अबोचन ।। त प्रमगरसेव बिगोनि- धर्मे निदाप्रकिरपात्य फरै कोरे कान्तारमध्यपदवीपु नखपचास । न्या वीक्ष्य सस्थुलपदा वनदेवतामि निन्दिप्यते नियतमेव निमेषहानि ॥४॥ धर्म इति । में माना निदाघवेरणपोष्टमाशो कोरेन्चारण करे रिण । नमान्पचगि जगापयन्तीनि नसभाल्पा । 'तिनसे चरी मचि गुमागम । कान्ताररूप्यपदापु गहना तेराटनाप सुरम्प परिस्सलिलामयियाताम् । पदवीनागल्यन्तसतप्तचा परिसिचायमिखन । ला पश्य हा पकडेवतामि । बनाशिमानिनीमियनाभिरित्तथ । निर्मपहानि सीमनिन्मिपत्र नोंदवते गरिया एव । निगमपन्यादरमाभिरी मारीदिशाविष्टिनदर्शनाननसतातो- अनुभूपते । सनिमेष नु नेत्र लादि व ब्रममा दिनेत यामिन्युमालयन इलयं । निशामित्युभायाम् । वरुन तिल्यागतम् ॥ जब मेथिलीनाथ सलक्ष्मण समदक्षिण राजान जननीजन च प्रणम्य प्रतिपिद्धतिहारचो निश्चमाम | अथेति । अपानमार मलिलोराय लापति श्रीराम । मचिलाकड़ा बच च महिन सनित सूचनाधम् । सलामो समणसहिद सन् । सामानम् 1 पद शिणनमिझ । सवार दशरभम् । जनम व पानहा च । कारान्याद- जननाधेसय । प्रणम्य नमस्स पनि पिद्धप्रतिहारचको निवारतदा स्थनिवह रुत् । भनुमरतो पालकातिवारननिवष । तिथयाम नियाम । अन्त पुरादिवि शेष । 'मारिदास्ये प्रतीहार' इलामर । शामिन्स झौसत्ता गन्नन्' हात पाठपस्तुरपइन् ति पार