पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० 'चम्पूपमायणम् तरा झिमित्यत आह- रयोऽपि दशरथाशापरतत्रेण मुमन्येण धारि समानीत । रवहति दयारमाशापरतवेगा रामप्रधाणार्थ रथमानयेति दशरगनियुटनेस मुमन्त्रेण रो द्वारि द्वारपदेशे रामानीत सुप्रापित्त । 'श्री द्वार प्रतीहार 'इत्यमर । तदानीमामुपयात्प्रधम सरलव रघमारोहलार- प्रारम्घयात्रस्य रघूहहस्य मागेव सीता रथमाररोद। आनीलरय रथमारकशोरद्धा प्रभोरप्रसरी प्रमेय ॥ ४२ ॥ प्रारब्धेति । तिा प्रारम्बयानस्य प्रान्तश्याणस्य । नन प्रति बिगानेपो- रिल । रसूदहस्य रघुनन्दनस्सामसर सती। इद च वास्यान्तरस्थरप्पन्वयमा याँधमानुपारीयम् । अयथा 'अन्यारादितरत-इत्यादिना परमी स्पान् । प्रारम्भमगच रथमारर हारूनको । स्थानीय । रप बहुदानि रम्या तपनि रथ. युग-' इति यलयर । आनौरा देवीला । हरिपूर्णा इत्यथ । रथ्या एपबोरा रोऽधा यम्य त रथमारोरारोदुमिन्छो । हे सहन्ता प्रत्यय । ममा प्रगोरह- पंते सूर्यस्याने सरतीत्वमगरी पुर गरी । “पुरोऽमनोध्या मते ' इति टप्प्रत्यय । दिवान्दीप । प्रभासतिरिवेति मोती पुगेपमा । तया च सीतारामशेरसमाविय मृतरूप बस्नु राज्यत्त दलालम्ररेण बनुध्वनि । इन्दबजावतम् ।। दाशरथी च रथमारुरतु । दाशरथी इति । दादारी रामलक्ष्मणो न त रममाररहा हदान् ॥ यथा यथा राघयराजधानी विहाय सीता विपिनोत्सुकाभूत् । तथा तवाजायत यातुकामा लट्ठा बिना राक्षसराजलक्ष्मी ॥४३॥ यति । सीमा दया यथा न येन प्रगण । बीमाया भीष । रापव- राजधानीमयोप्दा विहार उक्त्वा विपिनेलगु बनयाबोलण्डताभूत् । तथा रोपा वेन तेन प्रारंण । पूर्ववदिभाव । रभाराज भी रावणतायाजयी । लङ्का बिना । विराने उर्थ । 'पृ-बिना- इलादिना पालिकहितीया । वान कागो म्या सा यानामा गन्नुमना । 'तु धाममनसोरपि' इणि तुमुनो मत्तरलीए । मनापट ज्ञाता । तदनंदसमूलरयादिपरारणलेति भाव । यमुपजाति ॥ भावालदृशमनुगच्छति रामभद्र मेषा पुरी तदिह मा मलु निर्गुणा स्याम् । इत्यादरादिव धरा बहुधा विधाय धूलिच्छलाधिजत तमनु प्रतस्थे ॥४४॥ आचालेति । एषा पुरी अणेच्या । बाला रद्धाच बारपदास्तानमिव्याया- 'अपि' रविवाधि कचिर -- - - .. --.'.