पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२९ अयोध्याकाण्डम् । पारख । अभिवधावव्ययीभाव । रामभद्र प्रयानत श्रीरामगनुगन्छसनुसत्य पानी तत्तम्माचारणाशि जगदह निपुणाननुसरणादणहीना मा म्या बल न भवेच किमिति का । सामेलेन । भराग गारवा मनधर्मेण वा महदनुसरणस्य न्य पदिति भाः । इति मत्वाति शेष 1 धरा भू। आदराप्रेमवशानिजतम समीपमूर्ति भूलिन्छणालोब्यानद्धा विधाय बहुधवार कृत्वा 1 तमनु । श्रीरामस्प पथदिव्यर्थ । 'पधारपादृश्ययौरनु' दलमर । 'अनुरभी मप्रवचनीयत्वम् । 'वाप्रवचनीयुज द्विान' इति द्वितीया । 'पुरत् ' इति पाठे तप पुरलात्कार लगामेति क्रियाकापोटोमा वाच्या व्यवसद्भावान् । स च भूलिन्छादेति सदाब्देनासवलयतिपादनरूपापडलोजावितेति सुकर । 'समयपविभ्य साया- स्मनेपदम् । वमन्तातिर कानम् 11 नृपसुखममुखेम सेन कान्तेत साक दुहितरि निधिपाकारकाननाय प्रजन्स्याम् । अनुशरमिति मत्या नूनमद्राय धात्री परिजनमुग्यवाप्प पाभि पर्यहापत् ॥ ४५ ॥ नपेति । नूपगुलमिलन गनभागविरकेन खन स्ववीयन शतेग या प्राण नायेन श्रीरागेन भए । "जाबिसेश प्राणनाथ कागदो राणवी ' इति प्रापमा- र । दुहितरि सपिशा विधिमाकाइवविार्यासाशननाय वगाव । 'किनापा- पपदम्य च वर्मी स्थानिन ' द्वनि पनु । अनन्या गाउन्या मलान् । धात्री बमुमती जननी च । 'धानी जनन्यामरूपीजमुमखुपमाव इति विधप्रकाश । भरलमममिति मल्हा परिपनमुखे नवजनजदनेषु यो कादो नैनाम्प्रदाय दाम्पारुभि पराग पर्यहाफपरिहदी । परिपूर्वाधरवेलमिलिचि दि । नून- भियुनेक्षायाम् । मलिनारतम् ॥ रामानुसाररसनिर्गतपौरवर्गा -सस्थानमात्रगृहचवर राजमार्गा। निर्मुक्तभोगभुजगत्वगिच क्षणेन । रूपी चभूच रघुपुगवराजधानी ॥ ४६॥ रामेति । रामस्य[मरण यो रसो रागान निर्गत परिवर्ग पुरजननिषहो यस्मा पा । 'गुती संगे व रम' इत्यमर । अत एव सस्यानमाला अवस्थिळे घावतिष्ठा । न तु तदनुगुपयनमोजुम्मिना इलय । ते ग्रहाचयरामापनि रानागाध दहा सा । 'म पचराजिर इलामर । रघुपुगवानर राजधानी -जपानगरी । “प्रधाननगरी राहा राजधानीी कम्यते' इति प्रतापमार्तणः । निर्मुको भोग पायो पा सा नधोका या भूषयतिमीकाणीया सेन अपन एवी नि सराशयेति यादन् । बभूव । “भोग सुखे ह्यादिश्ताबदेव पणञ्चयो' इसनर । उपमालम्वार 1 वसन्ततिलकाचरम् । 'सह' इति पार