पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम्। "अथ दशरथ सान्तापुरजन पुराभिर्यस्य गत्यन्तराभायात्तमेष राम सुचिरमोलोकयनालोकपथमतिकान्ते सुमात्राकान्तस्यन्दने रघुनन्दने सन्दमानवाप्पमचाहो मोहमुपगम्य भूम्या पपात ! अयेति । अब धीराननिर्गमनानन्तर रध सन्त पुजारा हानरोधवर-1 सन् । पुरादगोधानगरानिमल। गम्यत इति पवितव्यदेश । अन्दा गनिर्गल- न्तरम् । 'शुगुप/-' इति समाग । तस्याभावादसभवात् । 'दगोपागम् गी' मान्तोऽपिडित म्पन्दनो रथो यस्य सिन् । 'शक्षा सदनो रम' इसमर । रघुन दने । आटोरपथ दर्शनमार्यम् । 'मालोका दर्शनयोती' इसगर । 'क ' इलादिना सामान । अतिवारोऽतील पते शति । पदमान पदाहो विचल- 'दथुपर सन् । मोह मूामुपगम्य भूम्या पपात ॥ तत कि जातमिल्स आइ-- तत परिजनशताश्वासालब्धसशाय पजे कौसल्यासदनमरोचत । तत इति । ततस्तदनन्तर पार गर्न सेवान कृतो निहितो य आचागो मूलपनमोचितोपचारखसाडेतो रब्धसज्ञान पुन परिचेतना राने दशरभार ' 'एन्यर्शना श्रीयमाग 'इति च । होता पाश गदन गृहमरोचा नियामाहतो. मन् । तर विरोखष । एतेन राज्ञ पूर्व वेश्यागृहनेव निगरनिबार इति सून्यते । शत श्रीरामातान्तमाह- अथ दाशरथिरहमहमिकया सभूश्रमहाजनीघटुरवगाश्तय मन्दायमानस्यन्दनवेग सफलजनयिकोकनद मुकुल्यमोटतमस तमसातदमुपागमत् । घरमगिरिवदमपि सहनदीधिति । अथेति । साधारथि श्रीरागोऽपि । अयोग्य प्रति शेऽनिलभिमानीजमा मिया । अहमहमिका नु या स्यात्परस्पर पो भवलाहकार' हलमर । अहमिति विभचिपतिस्परमव्यय निपातितम् । तरूप वीमाया विक सशाया रप्राय । रायः । अप्रथमिकगार्थ । मृाछन्सुमिलन यो महाजनीपो बहुजनराधीन दुरवगारतका दुष्प्रवेशतमा मन्दायमानो मन्दी भवन, वन्दनपेगो यस स तपोका सन् मोहस्तम रसोइयतम पमिसमास । तेन मोहानाबारेण । गवरनना- नामोधजनाना पियन बोननद रजोत्पलामेर सदव कोक्नपम् । 'रकोपल कौनियम' इसमर । मुख्य सरोवयन् । विशेषतत्सऽपि योग्यम् । मसा नाम नदी तस्यापदभुयागात् प्राय तथा संसदीधिति सूर्योऽपि परमभिरित- कलाचलम् । आमादी जन्ध । अने परखतापखुतसोदशिरविसर पीधियोर १ 'अपोलयन् शशि पाठ लम्दगान 'हवि पाठ ३'अलि नास्ति अधिक ४ 'दाशरमिरपि' इति पाठ ५ शिखरम्' इति पाठ