पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । मुरल्पनिनि समानणापम्यस्य गम्मत्याहीपरन् । 'प्रस्तुनापरतुनामा च सामान्ये तुधर्मत । बोपम्य गम्यते यत्र दीपक दजिगद्यते ॥ इति लापगत । स्रोपनया सीने ॥ प्राधि प्रलापमरवी भजतो जनस्य कावुत्स्थपाइविरदासहमानसस्य। आतीर्णपर्णशयनान्यभवन्गृहाणि मूलस्थलानि तमसातटभूरहाणाम् ।। ४७ ।। आविरिति । सामिप्रलापमानिर्भय परिदेवन समिरमाग गया भापति तथा । भटनी जनत प्रविदान । बास्स्थपादविरहम्म श्रीरादचरणारपिन्दषियोगम्य न सहत इलसहिष्णु । पचावन् । राजानम थला तस्य । अन्तीगनास्तानि पानि पानि तान्येव वायनानि शाषा येपा तानि रमतत्रभृरहाणा तमसानपी बिरसतहमा म स्थानि मुरप्रदेशा गहाणि मन्दिराण्यभवन् । तेषु विपाश्रमुरिजम् । यद्यपि रहा पुति च भुयेव' पबगर , तथापि नपुमकचे कारन माग । अन मूल्म्धलेषु गृहावापणादूपारपार || ___अथ निशीथे दाशरथि सुमन्त्रेण समय बञ्चितजनसहतिरति- दिनलानन्दनेन म्यन्दनेन वेदश्रुतिगोमतीनियन्दिकानामनदीयपरि- 'नामिक्ष्वाकबे मनुना दत्ता वसुमतीमतीस्य विविधवभगहनबीन- पापटरपिहिनरथतुरगपुरमद्रया पदव्या गगातरासगतमूल पगन- गहालिद्वितङ्ग ईथेरपुरालफारमिगुदीपादानुपागमत् । __ अथेति । अवागम्नर शादि धीरामौ निशी येऽपरान । 'अधराननिशीयो हो' इलमर । समग सह गुमन्य निदानानिमान्पार नियोभ्य गमियामालागेन्य चश्चितनकराहत प्रदातानगतपारवर्ग सन् । दिदनान नतिमान्दोऽतिविनतानद- महतन । चेनयाधिक ननस्य । 'असदय कन्ताधः द्वितीया' इनि समाम । पदोन रन करन। वेदतिय गोमती च नियन्दिवा चति नामानि यन्त्र तद- मोफीनय तेन परिताप । अंशुहागोमती निष्यन्दिारमानिम्तिनलिनदीभिर्भ पितामिखर्घ । 'रुपयुपेभ्य बरोतो मुरणे' हा मुडागम 1 सभा नाक्ये राजे मनुना पिना वैवखतमनुना दसा पमती भनीम् 1 वोगलदेशमिलथ । अाव्य आरम्य । एनान्य रास्यन्दा नृगांवार सून्यते। सिविधानि नानाप्रबाराणि धनानि सचारयोग्यानि गरनानि प्रयगान्यरष्यामि ते बारधा गाना दणाना न पटलेन जान पिहिमादिता । अनुपलभ्यमानेति यावत् । रधनुरगमरमवा रथाधपुर- ज्यालो यम्बा नवा पदन्या मार्गेण । तृशविधाने पत्यादिभ्य उपसरल्यानातृतीयो- पपान 1 या भारवाहि । मन्दाकिन्यास्तरनतमभि सगा मूल पथ तन् । महागीरराभव । एडेनास्थन्नापविजता सून्यते । तथा गगनगडावर यायानिति- गोवतीनियदिनी' पनि पार २रधिोर' पनि पार