पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम्। तगालिट गमपभागो पस तम् । प्रयागस्यातिशयोकि । रिपुरम्य गुहनगरपा- लवारभूतमाभरणभूतम् । शोभावमिस्र्य । इजुदीषादप तापमतमुपागमा । तमाल प्रदेशामशिप्रयांदलई । इद्गुदी तापसलर ' इत्यार ॥ तंत, तव इति । ततस्तद्नन्दरम् ।। दृष्ट्वा राममनेकजन्मरचितईश्न शुभै कमि शुल्या मातृयरद्वयाधुपगसा वृत्ति च वैखानसीम् । अत्युम्भितहर्षशोकजनितर्याप्पैनिपादाधिप शीताशीतगुणान्वितैरपिरले सपृकयकोऽभवत् ॥ १८ । दृष्टेति । निपादा बनगोचरजासन्तास्तेपाधितो राजा गुह । अनेरनन्नर र । जन्मान्तरसहसानारिरिसधैं । भै रमभितनियमोपासादिसले. तुमय सापाकरणीयम् । सम दृष्ट्वा । तथा मातु मैकेया वरदयापूर्वोचा दूरद्युम्मा टोपमा प्राप्ताम् । श्रेणानसाना पानपरथाना त्वन्धिी सागसी 'स्पेदम इषण । 'रिहाणन्-' इत्यादिना दी । ति च । जटावल्पलधारणम्द मृगद्यर्थनवनवाराध्यापार चरूष । 'देवानस्रो बनवाती पानप्रयच लापर 'द यादव । धुन्या । असुजम्भिताभ्यामत्युत्लदाभ्या हशोगाभ्यामानन्दविषादक जनित । शीरामदर्शनाद्धर्ष, वनवासवानाछोर इति विषेर । अत एव सरिता शीषगुणान्या शीतोषगुणा-यामन्धिी समये । हपंचत्वारागुनवियए. शोरजत्यादीत्या कात्वमिति बितेर । अविरल सा र्यापरथुभि अफ- दर । परिचिवदनोऽभवत् । धीरामदर्शनवनवास जपणमनिशान दविपादाभ्या पीकशीलगुणान्वितायभूपदिमर्थ । अत एव यथारममन्ययालमापरमामा बना। सत्यारबार । शार्दूलविकदित दुत्तम् ॥ सोऽय प्रियसुहरसमामाघ शुद्ध कृताञ्जलिरञ्जसा रघुनाथमनुना थितवान्। सप्रति । सोऽय प्रियनुप्रिमितम, 'महादी मित्रामिनयो' इति निणय । गृह समासाद्य समीपमागत्य इताअलिविरचितम्रतट सन् । विनयल प्रणमैरान् । भलखा याथान । न चौपचारिक्वयेत्यर्थ । 'तत्वे खदायरा बम्' इत्यमर । खुनाथ श्रीराममनुनाचितवान् बाचितवान् । प्रावितथाविस्य । नाच यालायाम् इत्रि घातो कवतपस्यय ॥ तत्कारमेव विवरिष्यन्नादौ दावत्ताविनयमाविष्वरोसि- देष, पितनियोगमवणान्त करणमपि भवन्त पिशापयितुमसमान पदरी तिमारती मा मुखरयति। -- १ 'पति भार 'प्रिय 'हति नास्ति ऋचिर विद्यापिनुम् इति पाठ- 'मशाल' इति भाउ